SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ . ७४ भगवतीसूत्रे पञ्चेन्द्रियप्रयोगपरिणताः पुद्गलाः यथा नैरयिकाः प्रज्ञप्तास्तथैव ते वैक्रियतैजसकार्मणशरीरमयोगपरिणता एव भवन्ति, एवं पर्याप्तका अपि पर्याप्तकामुरकुमारभवनवासिदेवपञ्चेन्द्रियप्रयोगपरिणताः पुद्गलाः वैक्रियतैजसकार्मणशरीरप्रयोगपरिणता एव भवन्ति, ‘एवं दुयएणं भेएणं जाव थणियकुमारा' एवं द्विकेन द्विपदेन वा पर्याप्तकापर्याप्तकरूपेण भेदेन यावत्-नागकुमारादारभ्य स्तनितकुमारपर्यन्तं भवनवासिदेवपञ्चेन्द्रियप्रयोगपरिणताः पुद्गलाः क्रियतैजसकार्मणशरीरप्रयोगपरिणता एव भवन्ति, "एवं पिसाया जाव गंधव्या' एवम् असुरकुमारादिभवनपतिदेववदेव पिशाचाः यावत्-अपर्याप्तकाः पर्याप्तकाश्च गन्धर्वाः पञ्चन्द्रियप्रयोगपरिणताः पुद्गलाः वैक्रियतैजसकार्मणशरीरप्रयोगपरिणता एव एवं पज्जत्तगा वि' जो भवनवाली संबंधी अपर्याप्तकअसुरकुमारदेवपंचेन्द्रियप्रयोगपरिणतपुद्गल हैं, वे सब नैरथिकों कि नरह वैक्रिय, तैजल और कार्मणशरीर प्रयोगपरिणत ही होते हैं। इसी तरह पर्याप्तक असुरकुमार भवनवासिदेव पंचेन्द्रियप्रयोगपरिणतपुदगल भी वैक्रिय, तैजम, एवं कार्मण शरीरप्रयोग परिणत ही होते हैं। 'एवं दुपएणं भेएणं जाव थणियकुमारा' इसी तरह से पर्याप्तक अपर्याप्तकरूप भेद को लेकर नागकुमार से लगाकर स्तनितकुमार तक भवनवामिदेव पंचेन्द्रियप्रयोगपरिणतपुद्गल वैक्रिय, तेजस एवं कार्मणशरीरप्रयोगपरिणत ही होते हैं। इसी तरह से 'पिसाया जाव गंधवा' अर्थात् असुरकुमार आदि भवनपति देवों को तरह से ही अपर्याप्तक पर्याप्तकपिशाच यावत् गंधर्व पंचेन्द्रियप्रयोगपरिणतपुद्गल वैक्रिय, 'जे अपज्जत्ता असुरकुमारभवणवासि जहा नेरइया तहेच, एवं पजत्तगा वि' જે ભજનવાસી સંબંધી અપર્યાપ્તક અસુરકુમાર દેવ પચેન્દ્રિય પ્રગપરિણત પુદગલ છે, તેઓ નારકની જેમ વૈક્રિય, તેજસ અને કાર્મણ શરીર પ્રગપરિણુત જ હોય છે. એ જ પ્રમાણે પર્યાપ્તક અસુરકુમાર ભવનવાસી દેવ પંચેન્દ્રિય પ્રયોગપરિણત પુદગલ પણ वैठिय, स भने भए २२२ प्रयोगपरिणत १ डाय छ- 'एवं दुपएणं भेएणं जाव थणियकुमारा' में प्रमाणे पर्याप्त भने अपर्याप्त३५ मेहनी अपेक्षा નાગકુમારથી લઈને સ્વનિતકુમાર પર્યન્તના ભવનવાસી દેવ પચેન્દ્રિય પ્રગપરિણત પુદગલ પણ વૈક્રિય, તેજસ અને કાર્માણ શરીર પ્રગપરિણત જ હોય છે. એ જ પ્રમાણે 'पिसाया जाव गंधवा' मर्यात भने पर्याप्त पिशायथा साधने अंध पर्यन्तना વાનગંતર દેવ પન્દ્રિય પ્રયોગપરિણત પુદ્ગલ પણ વૈકિય, તેજસ અને કાશ્મણ શરીર
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy