SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ७२ कार्मणशरीरमयोगपरिणताश्च भवन्तीति भावः । एवं खेचरा अपि संमृच्छिमाः गर्भव्युत्क्रान्तिकाः अपर्याप्तकाः पर्याप्तकाश्च यावत् प्रयोगपरिणताः पुद्गलाः यथासंभवम् औदारिकादित्रयी-दारिकादिचतुःशरीरमयोगपरिणता भवन्ति । 'जे समुच्छिममणुस्सपचिंदियपओगपरिणया ते ओरालियत्तेयाकम्मासरीरपओगपरिणया' ये संमूछिममनुष्यपञ्चेन्द्रियप्रयोगपरिणताः पुद्गलाः प्रज्ञप्ताः ते औदारिक-तैजस-कार्मणशरीरप्रयोगपरिणताः भवन्ति, 'एवं गम्भवक्कंतिया वि अपज्जत्तगा वि पज्जत्तगा वि एवं चेव' एवम् समूच्छिममनुष्यवदेव गर्भव्युत्क्रान्तिका अपि गर्भजमनुष्यपञ्चेन्द्रियप्रयोगपरिणता अपि अपर्याप्तका अपि अपर्याप्तकमनुष्यप्रयोगपरिणताः पुद्गलाः औदारिकतैजसकामणशरीरमयोगपरिणता एव भवन्ति, गर्भव्युत्क्रान्तिका अपि अपर्याप्तका मनुष्या वैक्रियातैजस एवं कार्मणशरीरमयोगपरिणत भी होते हैं। इसी तरह से अपर्याप्तक, और पर्याप्तक जो खेचर संमृच्छिम तथा गर्भज प्रयोगपरिणतपुद्गल हैं, वे भी यथासंभव औदारिक आदि तीन शरीर प्रयोगपरिणत, तथा औदारिक आदि चारशरीरप्रयोगपरिणत होते हैं । 'जे संमुच्छिममणुस्सपंचिंदियपओगपरिणया ते ओरालियतेया कम्मा सरीरपओगपरिणया' तथा जो संमूछिम मनुप्यपंचेन्द्रियप्रयोगपरिणतपुद्गल कहे गये हैं दे औदारिक, तेजस एवं कार्मणशरीरमयोगपरिणत होते हैं। "एवं गन्भवतिया वि अपज्जत्तगा वि पज्जत्तगा वि एवं चेव' संमृच्छिम मनुष्य की तरह ही गर्भव्युत्क्रान्तिक भी-गर्भजअपर्याप्तकमनुष्यपंचेन्द्रियप्रयोगपरिणत भी पुद्गल औदारिक, तैजस, कार्मण शरीरप्रयोगपरिणत होते हैं । क्यों कि गर्भज હોય છે અને દારિક, વૈક્રિય, તૈજસ અને કામણ શરીર પ્રયોગપરિણત પણ હોય છે. એ જ પ્રમાણે અપર્યાપ્તક અને પર્યાપ્તક જે ખેચર સંમૂઠ્ઠિમ તથા ગર્ભજ પ્રગપરિણત પુદગલ હોય છે, તેઓ પણ યથાસંભવ દારિક આદિ ત્રણ શરીર પ્રગપરિણત પણ હોય છે અને દારિક આદિચાર શરીર પ્રગપરિણત પણ હોય છે. _ 'जे संमुच्छिममणुस्सपंचिंदिय पओगपरिणया ते ओरालिय तेया कम्मा सरीरपओगपरिणया' ने सभूमि मनुष्य पश्यन्द्रिय प्रयोगपरिणत गली जाय छ, तमा मोहारि४, स भने भए शरी२ प्रयोगपरिशुत डाय छे. 'एवं गम्भवक्क तिया वि अपज्जत्तगा वि पज्जत्तगा वि एव चेव' सभूमि मनुष्यनी भी ગર્ભજ અપર્યાપ્ત મનુષ્ય પચેન્દ્રિય પ્રાગપરિણત પુગલ પણ દારિક, તેજસ અને કામણ શરીર પ્રગપરિણત હોય છે કારણ કે ગર્ભજ હોવા છતાં પણ અપર્યાપ્તક
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy