SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६८ भगवतीसूने यावन्ति शरीराणि भवन्ति तस्य तावन्तः शरीरप्रयोगपरिणता एव पुद्गला भवन्ति इति भावः । ‘एवं पज्जत्तया वि' एवम् अपर्याप्तकरत्नप्रभापृथिवीनैरयिकवदेव पर्याप्तका अपि-पर्याप्तकरत्नप्रभापृथिवीन रयिकपत्रेन्द्रियप्रयोगपरिणता अपि पुद्गलाः वैक्रिय-तैजस-कार्मणशरीरप्रयोगपरिणता एव भवन्ति नत्वाहारकौदारिकशरीरप्रयोगपरिणता इति भावः, ‘एवं जाव अहेसत्तमा ' एवम् -अपर्याप्तकपर्याप्तकरत्नप्रभापृथिवीनैरयिकपञ्चेन्द्रियप्रयोगपरिणतपुद्गलवदेव यावत् - ये अपर्याप्तकपर्याप्तकशर्करापमा वालुकामभा-पङ्कप्रभा धूमप्रभा-तमःप्रभा-तमस्तम:प्रभाख्याधःसप्तमपृथिवीनैरयिकपञ्चेन्द्रियप्रयोगपरिणताः पुद्गलाः प्रज्ञप्ताः, ते वैक्रिय-तैजस-कामणशरोरपयोगपरिणता एव भवन्ति, न तु आहारकौदारिकआहारक शरीर नहीं होता है । औदारिक शरीर मनुष्य और तिर्यचोंको होता है तथा आहारकशरीर छठे गुणस्थानवर्ती किसी खास झुनिराजको होता है । जिस जीवके जितने शरीर होते हैं उसके उतने ही शरीरोंके प्रयोगले परिणत पुद्गल होते हैं । ‘एवं पज्जत्तया वि' अपर्याप्तक रत्नप्रभा पृथिवीके नैरयिकोंकी तरहसे ही पर्याप्तक रत्नप्रभा पृथिवी नैरयिक पंचेन्द्रियप्रयोगपरिणतपुद्गल वैक्रिय, तैजस और कार्मण शरीरप्रयोगपरिणत ही होते हैं आहारक और औदारिक शरीरप्रयोगपरिणत नहीं होते हैं । 'एवं जाव अहे सत्तमा' अपर्याप्तक एवं पर्याप्तक रत्नप्रभा पृथिवी नरयिक पञ्चेन्द्रियप्रयोगपरिणत पुद्गलोंकी तरहसे ही अपर्याप्तक पर्याप्तक शर्कराप्रभा, वालुकाप्रभा, पङ्कप्रमा, धूमप्रभा, तमःप्रभा और तमस्तमः प्रभा इन छह पृथिवियोंके लैरयिक पंचेन्द्रियप्रयोग परिणत जो पुद्गल कहे गये हैं वे वैक्रिय, આહારક શરીરને સભાવ હેતે નથી ઔદારિક શરીર મનુષ્ય અને તિને હોય છે તથા આહારક શરીર છઠ્ઠા ગુણસ્થાનવતી કોઈ ખાસ મુનિરાજને જ હોય છે જે જીવને જટલાં શરીર હોય છે, તે જીવને એટલાંજ શરીરેના પ્રયોગથી પરિણત પુદગલો હોય છે. 'एव पज्जत्तया वि' अपर्याप्त २नमा पानी नानी रेभ पर्याप्त४ २ना પૃથ્વી પરયિક પચેન્દ્રિય પ્રગપરિણત પુદગલ પણ વૈક્રિય, તેજસ અને કાર્મણ શરીર પ્રયોગપરિણુત જ હોય છે– આહારક અને દારિક શરીર પ્રયોગપરિણત હતા નથી _ 'एवं जाच अहे सत्तमा पर्याप्त मने अपर्याप्त २नमा वानयि ययन्द्रिय પ્રાગપરિણત પુદ્ગલની જેમ જ અપર્યાપ્તક અને પર્યાપ્તક શર્કરા પ્રભા, વાલુકાપ્રભા, પકપ્રભા, ધૂમપ્રભા, તમ પ્રભ અને તમસ્તમપ્રભા આ છ પૃથ્વીઓના નૈરયિક૫ ચેન્દ્રિય પ્રયોગપરિણત જે પુદગલો છે, તેઓ પણ વૈક્રિય, રજસ અને કામ એ
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy