SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ ७९४ भगवती सूत्रे अन्ययूथिकान एवमादिषु: - नो खलु आर्याः ! अस्माकं गम्यमानम् अगत व्यतिक्रम्यमाणम् अयतिक्रान्तम्, राजगृह नगरं यावत् अप्राप्तम्, अस्माकं खल्लु आर्याः ! गम्यमानं गतम् व्यतिक्रम्यमाणं व्यतिक्रान्तं राजगृहं नगरं संप्राप्तुकामं संप्राप्तम्, युष्माकं खलु आत्मना चैव गम्यमानम् अगतं व्यतिअहं गममाणे अगए, वीइकमिज्जमाणे अवीतिकंते रायगिहं नगरं जाव असंपते, अम्हाण अज्जो ! गममाणे गए वीतिक्कमिज्जसाणे वीतिक्कं ते रायगिहं नगरं संपाविउकामे संपत्ते, तुज्झेण अपणा व गमनाणे, अगए वीतिक्कमिज्जमाणे अवीतिक ते रायहिं नगरं जाव असंपत्ते-तएण ते थेग भगवतो उन्नउत्थिए एवं पडिहर्णेति, पहिणित्ता गइप्पवायं नाम अज्झयण पन्नवइंसु ) इसके बाद उन स्थविर भगवंतों ने उन अन्यतीर्थिकों से ऐसा कहा - हे आर्यो ! हमारे मत में गम्यमान स्थल-जिस स्थल पर जाना हो वह स्थल अगत नहीं कहा गया है, व्यतिक्रम्यमाण- जो उल्लंघन करने में आ रहा है ऐसा स्थल - अव्यतिक्रान्त नहीं कहा गया है, तथा राजगृह नगर को प्राप्त करने की इच्छा वाले को वह नगर असंप्राप्त नहीं माना गया है, किन्तु हे आर्यो ! हमारे मत में गम्यमान स्थल गत, व्यतिक्रम्यमाण स्थल व्यतिक्रान्त, तथा राजगृह नगर को प्राप्त करने की इच्छा वाले को वह नगर संप्राप्त कहा गया है । पर हां तुम्हारे मतानुसार गम्यमान अगत, व्यतिक्रम्यमाण अव्यतिक्रान्त, अम्हं गममाणे अगए, बीइकमिज्जमाणे अनीतिक ते रायगिहं नगरं जाव असंपत्ते, अम्हाणं अज्जो ! गममाणे गए वीतिकमिज्जमाणे वीतिक ते रामहिं नगरं संपाविकामे संपत्ते, तुज्झेण अप्पणा चेव गममाणे अगए, वीतिक्कमिज्जसाणे अवौतिक ते रायगढ नगरं जाव असंपत्ते तएते थेरा भगवंतो अन्नउत्थिए एवं पडिहर्णेति, पडिणित्ता गइप्पवायें नाम अज्झयणं पन्नवइंम्र) हे मार्यो । अभारा त अनुसार तो गभ्यमान स्थजने (ने स्थळे भवानुं હેય તે સ્થળ) અગન કહેવાતુ નથી, વ્યતિક્રમ્યમાણુ (જેને એળ ગવામાં આવી રહ્યુ હાય વું) સ્થળને અવ્યતિકાન્ત કહેવાતું નથી, અને રાજગૃહ નગરે પહોંચવાની પૃચ્છા વાળાને માટે રાજગૃહ નગર અસંપ્રાપ્ત માનવામા આવ્યુ નથી. પરન્તુ હું આર્યાં! અમે તે ગમણુ સ્થળને ગત નાનીએ છીએ, વ્યતિક્રમ્સમાણુ સ્થળને વ્યતિક્રાન્ત માનીએ છીએ અને રાજગૃહનગર પહોંચવાની ઇચ્છાવાળા માટે તે નગરને સપ્રાપ્ત માનીએ છીએ ઉલટા તમારા સિદ્ધાંન અનુસાર એ પ્રકારની માન્યતા છે. તમે લે! ગમ્યમાન 21 ·
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy