SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ भगवतीमत्रो परितापयथ, क्लमयथ, उपद्रवयथ ततः खलु यय पृथिवीं पिञ्चायन्तः, यावत उपद्रवयन्तः त्रिविधं त्रिविधेन असंयताविरता यावत् एकान्तबालाश्चापि भवथ, ततः खलु ते स्थविरा भगवन्तस्तान् अन्ययूथिकान एवम् अवादिषुः-नोखलु आर्याः ! वयं रीतं रीयमाणाः पृथिवीं पिच्चयामः, अभिहन्मः, यावत् उपद्रवयामः वयं खलु आर्याः ! रीत रीयमाणाः कायं त्रा, योगं वा, ऋतं वा प्रतीत्य देशं देशेन संघाएह, सघटेह, परितावेह किलामेह- तएण तुज्झे पुढविं पेच्चेभाणा जाव उवद्दवेमाणा तिविहं तिविहेण असंजय अविश्य जाव एगतबाला यावि भवह ) हे आर्यो ! चलते हुए आप पृथिवी के जीव को दबाते हो, उसे चोट पहुंचाते हो, पैरों से उसे कुचलते हो, पैरों से उसे संघर्षित करते हो इधर उधर से उो इकट्ठा करते हो, उसे संघहित करते हो, परितापित करते हो, लान्त करते हो, मारते हो । इस कारण पृथिवी के जीव को दवाते हुए यावत् उसे मारते हुए आप लोग त्रिविध प्राणातिपात को त्रिविध से करते हैंइससे आपलोग अस यत हैं, अविरत हैं और यावत् एकान्ततः बाल भी हैं । (तएण ते थेरा भगवंतो ते अन्न उत्थिए एवं वयासीनो खलु अज्जो ! अम्हे रीय रीयमाणा पुढविं पच्चेमो, अभिहणाम्रो, जाव उबद्दवेमो, अम्हे ण अज्जो ! रीय रीयमाणा कायदा, जोयं यु-(तुज्झेणं अज्जो ! रीयं रीयमाणा, पुढवि पेच्चेह अभिहणह, वत्तेह, लेसेह, संघाएह, संघट्टेह, परितावेह, किलामेह- तएणं तुज्झे पुढवि पेच्चेमाणा जाव उवदवेमाणा तिविह तिविहेणं असंजय, -अविरय जाब एगंतबाला यावि भवह) 3 मा ! तमे यासता याadi श्वाना वाने माछी , તેમને ઇજા પહોંચાડે છે, તેમને પગથી ચગદે છો, પગથી તેને સંઘર્ષિત કરે છે, અહી તહી થી તેમને એકત્ર કરે છે, તેમને સ ઘટિત કરે છે, તેમને પરિતાપિન કરે છે, તમને કલાન્ત (દુઃખી) કરે છે અને તેમને મારે છો આ રીતે પૃથ્વીના) જીવને દબાવવાથી મારવા પર્યાની ક્રિયાઓ કરનારા એવા તમે લેકે ત્રિવિધ પ્રાણાતિપાતનું ત્રિવિધ સેવન કરે છે તેથી તમે અસંયત આદિ વિશેષણોવાળા છો અને એકાન્તબાલ ५५ छ। (तएणं ते. थेरा भगवंतो ते अन्नउत्थिए एवं वयासी) त्यारे त स्यवि२. भगवतात परती ने भा प्रभारी यु-(नो खलु अज्जो ! अम्हे रीय रीयमाणा पढविं पच्चेमो, अभिहणामो, जाब उबद्दवेमो, अम्हेणं अज्जो रीयं :रीयमाणा काय वा, जोयं वा, रीयं वा, प्रडच्चा देसं देसेणं वयामो,
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy