SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ ७८० भगवतीम पण्डिताश्चापि भवामः, 'तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी' ततःखलु ते अन्ययूथिकाः अन्यतीर्थिकास्तान स्थविरान् भगवतः एवं वक्ष्यमाणमकारेण अवादिषुः- 'केण कारणेणं अज्जो ! तुम्हे दिन्न गेण्हह जाव दिन्न साइज्जह' हे आर्याः ! स्थविरा ! केन कारणेन वय दत्त गृहणीथ, यावत्-दक्त भुङ्गवे, दत्त स्वदध्वे अनुमन्यध्वे, 'जएणं तुझे दिन्न गेण्डमाणा जाव एगंतपंडिया यावि भवह ?' येन कारणेन खलु वयं दत्तं गृह्णन्तः, यावत् दत्तं भुञ्जानाः, दत्त स्वदमानाः त्रिविध त्रिविधेन संयतविरतपतिहत पापकर्माण अक्रियाः स वृताः एकान्तपण्डिताश्चापि भवथ ? 'तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं बयासी-तत खलु ते स्थविराः भगवन्तस्तान् ते अन्नउत्थिया ते थेरे भगवंते एकां वयासी-केण कारणेणं अजो ! तुम्हे दिन्न गेण्हह, जाव दिन्न साइज्जह' तब उन अन्ययूथिकोंने उन स्थविर भगवंतो से इस प्रकार पूछा-हे आर्या ! तुम लोग कैसे दिये हुए को ग्रहण करते हो, दिये हुए का आहार करते हो और कैसे दिये हुए को लेने के लिये अनुमोदना करते हो ? 'जएणं तुज्झे दिन्न गेण्हमाणा, जाव एगंतपडियायाविभवह' कि जिससे हे आर्यो ! आप लोग दिये हुए को ग्रहण करते हुए, दिये हुए का आहार करते हुए और दिये हुए को लेने के लिये अनुमोदना करते हुए माने जावें और इस तरह से विविध प्राणातिपात का विविध से त्याग वाले आप लोगों को मानकर संयत, विरत, एवं प्रतिहतपत्याख्यातपापकर्मा माने, एवं अक्रिय ( कर्मबंध रहित ) संवृत-(संवरयुक्त) और एकान्तपण्डित भी माने । 'तएणं ते थेरा भगवंतो ते अन्नउत्थिए __ "तहणं ते अन्नउत्थिया ते थेरे भगवंते एवं बयासी" त्यारे ते ५२ताहिमे ते स्थाप२ मताने ५७ ३ "केण कारणेणं अज्जो ! तुम्हे दिन गेण्हह जाच दिन्न साइजह" हे आर्या । तमे शा रणे सयु होछ। तमे हत परतुने डर કરે છે, દત પદાર્થનો આહાર કરે છે અને દર વસ્તુ લેવાની અનુમોદના કરે છે? "जएणं तुज्झे दिन गेण्डमाणा, जाव एगंतपडिया यावि भवह ?" હે આર્યો ! અમારે શા કારણે એવું માનવું જોઈએ કે તમે દત્ત વસ્તુને ગ્રહણ કરતા થકા દર વસ્તુને આહાર કરતા થકા, દત વસ્તુ ગ્રહણ કરવાની અનુમોદના કરતા થકા ત્રિવિધ પ્રાણાતિપાતનો ત્રિવિધ ત્યાગ કરતા થકા, સંવત. વિરત, પ્રતિહપ્રત્યાખ્યાતપાપકર્મા, અક્રિય (કમબ ધ રહિત) સ વૃત (સંવર યુક્ત અને એકાન્તપડિત છે ?
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy