SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ म. टीका श.८ उ.७ म्.१ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६५ __टोका-'षष्ठोद्देशकान्ते क्रिया सम्बन्धि वक्तव्यतायाः प्ररूपितत्वेन क्रिया प्रस्तावात् सप्तमोद्देशके प्रद्वेषक्रियाहेतुकोऽन्यतीर्थिकविवादद्वक्तव्यतामाह-'नेणं' इत्यादि । 'नेणं कालेणं, तेणं समएण रायगिहे नयरे वण्णओ' तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरमासीत्-वर्णकः, एतस्य वर्णनन्तु चम्पानगरीवद् बोध्यम्, 'गुणसिलए चेइए वण्णओ' तत्र राजगृहनगरसमीपे गुणशीलकं नाम चैत्यम् उद्यानम् आसीत्, वर्णकः- एतस्यापि वर्णनं चम्पायाः पूर्णभद्रचत्यमित्र पूर्ववद्वोध्यम्, 'जाव पुढविसिलावटओ' यावत् तत्र गुणशीलकनामोधाने पृथिवी अजो दिज्जमाणे अदिन्ने तंचेव जाव गाहावहस्स, णो खलु तं तुझे, तएणं तुज्झे अदिन्नं गेण्हह, तं चेव जाव एगंनबाला यावि भवह) हे आर्यो! तुम्हारे मत में दीयमान अदत्त है इत्यादि सव कथन पहिले की तरह कहना चाहिये ! यावत् वह वस्तु गृहपति की हैतुम्हारी नहीं है । इसलिये तुम लोग अदत्त को ग्रहण करते हो-इसलिये तुम लोग यावत् पूर्व की तरह एकान्तबाल हो। ___टीकार्थ-छठे उद्देशे के अन्त में क्रियासंवधी वक्तव्यता की प्ररूपणा की गई है-सो इसी क्रिया के प्रस्ताव को लेकर मुत्रकार ने इस सातवें उद्देशक में प्रद्वेष क्रिया निमित्तक अन्यतीर्थिक वक्तव्यता का कथन किया है-'तेण कालेणं तेणं समएण रायगिहे नयर-वण्णओ' उस काल और उस समय में राजगृह नाम का नगर था। इसका वर्णन चम्पा नगरी के वर्णन की तरह जानना चाहिये । 'गुणसिलए चेइए-वण्णओ' उम राजगृह नगर के समीप गुणशिलक नाम का चैत्य - उद्यान था। इसका वर्णन भी चम्पानगरी के पूर्णभद्रचत्य की तरह जानना चाहिये । 'जाव पुढविसिलावट्टओ' यावत् उस गुणહે આ તમારી માન્યતા અનુસાર દીપમાનને અદત્ત કહેવામાં આવે છે ત્યાંથી શરૂ કરીને તે વસ્તુ ગૃહપતિની છે–તમારી નથી તે કારણે તમે અદત્તને ગ્રહણ કરનારા છે તેથી તમે અસ ચત, અવિરત અને એકાન્તબાલ છો, ત્યાં સુધીનું પૂર્વોકત કથન ગ્રહણ કરવું ટીકાથ–છઠ્ઠા ઉદ્દેશકને અતે ક્રિયાવિષયક વક્તવ્યતાની પ્રરૂ પણ કરવામાં આવી છે આ રીતે ક્રિયાને અધિકાર ચાલુ હોવાથી સૂત્રકારે આ સાતમાં ઉદેશકમાં પ્રષક્રિયા निमित्त मन्यतानी (मन्य मतवादीमानी) पतिव्यतानु ४यन युछ- तेणं कालेणं तेणं समएणं रायगिहे नयरे-वण्णओ' ते ॥ भने त समये २] नामे नगर तु. तनु वर्णन पानगरीन पन प्रमाणे समrg 'गुणसिलए चेइए-चण्णओ' ते राड नगरानी पासे मुशि४ नाभनु य (GELन) तु. ते न पानगीना पूना गेय र सभा. 'जाव 'पुढविसिलावट्टओ'
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy