SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ म. टीका. श.८ उ.७ मृ.१ पद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७५९ एंवत् अवादिषुः-युष्माकं खलु आर्याः ! दीयमानम् अदत्तं प्रतिगृह्यमाणम् अप्रतिगृहीतम् निसृज्यमाणं निःसृष्टम्, युष्माकं खलु आर्याः ! दीयमानं पतिग्रहकम् असंपाप्तम् अत्र खलु अन्तरा कश्चिद अपहरेत्. गृहपतेः खलु तत् भदन्त ! नो खलु तत् युष्माकम्, ततः खलु यूयम् अदत्तं गृह्णीथ, यावत् अदत्तं स्वदध्वे, तेन खलु यूयम् अदत्तं गृहन्तो यावत् एकान्तवालाश्चापि भवथ, ततः खलु ते ने थेरे भगवंते एवं वयासी-तुम्हाणं अजो दिज्जमाणे अदिन्ने, पडिग्गहेजमाणे अपडिग्गहिए, निसरिजमाणे अणिसट्टे, तुन्भेणं अन्जो ! दिज्जमाणं पडिग्गहणं असंपत्त एत्थणं अंतरा केइ अवहरेजा, गाहावहस्स णं तं भंते ! नो खलु तं तुम्भं, तएणं तुम्भे अदिन गेण्हह, जाव अदिन साइज्जह, तएणं तुज्झे अदिन्नं गेण्हमाणाजाव एगंतवाला यावि भवह) तव उन अन्ययूथिकोंने उन स्थविर भगवंतों से ऐसा कहाहे आर्यो! तुम्हारे मतानुसार दी जाती हुई वस्तु अदत्त होती है, प्रतिगृह्यमाणवस्तु अप्रतिगृहीत होती है, क्षिप्यमाण वस्तु अनिसृष्ट होती है। हे आर्यो ! आप लोगों को देने में आता हुआ पदार्थ जब तक पात्र में नहीं पडा है, यदि इतने में कोई उस पदार्थ को बीच में ही अपहरण कर लेता है तो ऐसी स्थिति में वह पदार्थ गृहपति का ही अपहरण हुआ कहलावेगा, तुम्हारा अपहरण हुआ नहीं कहलावेगा-इस कारण तुम अदत्त का ग्रहण करते हो, यावत् अदत्त (तएणं अन्नउत्थिया ते थेरे भगवंते एवं वयासी) त्यारे ते मन्यतया - ते स्थाप२ मताने l प्रभा) ४ - (तुम्हाणं अजो दिज्जमाणे अदिन्ने,. पडिग्गहेजमाणे अपडिग्गहिए, निसरिजमाणे अणिसट्टे, तुम्भेणं अजो ! दिज्जमाणं पडिग्गहणं असंपत्तं एत्थणं अंत्तरा केइ अवहरेज्जा, गाहावइस्स णं तं भंते ! नो खलु तं तुम्भं, तएणं तुम्भे अदिन्नं गेण्हह, जाव अदिन्न सोइज्जह, तएणं तुज्झे अदिन्न गेण्हमाणा जाव एगंतवाला यावि भवह) હે આર્યો! તમારા મત પ્રમાણે અપાઈ રહેલી વસ્તુને અન્ન માનવામાં આવે છે, ગ્રહણ કરવામાં આવી રહેલી વસ્તુને અપ્રતિગૃહીત માનવામાં આવે છે, અને ક્ષિપ્રમાણ વસ્તુને અનિસુષ્ટ માનવામાં આવે છે, તે આર્યો ! આપ લેકેને દેવામા આવતે પદાર્થ આપ લેકેના પાત્રમાં પડયા પહેલાં જે કઈ વ્યકિત વચ્ચેથી જ તેનું અપહરણ કરી લે, તે આપ લે એમ માને છે કે ગૃહપતિ (ગૃહસ્થ)ના પદાર્થનું જ અપહરણ થયું છે– તમારા પદાર્થનું અપહરણ થયું છે એમ તમે માનતા નથી. તે કારણે તમે અદત્તઃ
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy