SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ - अमेयचन्द्रिका टीका श.८ उ.६ स ३ निम्रन्थाराधकतानिरूपणम् ६९३ भणितव्या :, यावत् नो विधारकः, निर्ग्रन्थेन च ग्रामानुग्रामम् द्रवता अन्य तरद् अकृत्यस्थानं पतिसेवितम्, तस्य खल्ल एवं भवति-इहैव तावत् अहम् अत्रापि ते चैव अष्ट आलापकाः भणितव्याः, यावद् नो विराधकः, निर्गन्धी च गृहपतिकुलं पिण्डपातपतिज्ञया अनुपविष्ट अन्यतरद् अकृत्यस्थानं प्रतिसेवितम्, तस्याः खल्लु एवं भवति-इहेव तावद् अहम्-एतस्य स्थानस्य आलोचयामि, यावत् तपाकर्म प्रतिपद्ये, ततःपश्चात् प्रबत्तिन्याः अन्तिकम् आलोचयिष्यामि यावत मतिपत्स्ये, साच संपस्थिता असंमाप्ता, प्रवर्तिनीच अमुखा स्यात, (निगंथेण य गामाणुगाम दूइज्जमाणेणं अन्नथरे अकिच्चट्ठाणे पडिसेविए तम्सणं एवं भवइ, इहेव ताव अहं एत्थ वि एएचेव अट्ट आलावगा भाणियव्वा जाव नो विराहए) ग्रामानुग्राम विहार करते समय किसी निर्ग्रन्थ ने किसी एक अकृत्यस्थान का प्रतिसेवन कर लिया होवे बाद में उसके अनमें ऐसा विचार आजावे कि मैं यहीं पर पहिले उसकी आलोचना आदि कर लू-इत्यादि पहिले की तरह यहां पर भी वे ही आठ आलापक कहना चाहिये यावत् वह निर्ग्रन्थ विराधक नहीं है। (निग्गंथीए य गाहावइकल पिंडवायपडिवाए अणुपविट्टाए अन्नयरे अकिच्चट्ठाणे पडिसेविए-तीसेणं एवं भवइ-इहेव ताव अहं एयरस ठाणम्म आलोएमि. जाव तवोकम्मं पडिवज्जामि, तओ पच्छा पवत्तिणीए अंतियं आलोएस्लामि, जाव पडिवज्जिस्मामि) किसी साध्वी के द्वारा आहार ग्रहण करने की इच्छा से गृहपति के घर में प्रवेश करते हुए किसी अकृत्यस्थान प्रतिसेवन हो गया होवे ४२. (निग्गंथेण य गामाणुगामं दूइज्जमाणेणं अन्नयरे अकिचहाणे पडिसेविए -तस्स णं एवं भवइ, इहेच ताव अह एत्थ वि एए चेन अट्ट आलावगा भाणियव्या जाव नो विराहए) यामनु श्राम विला२ ४२di as मे निथ દ્વારા કેઇ એક અકૃત્ય સ્થાનનું પ્રતિસેવન થઇ ગયું હોય અને ત્યાર બાદ તેને એ વિચાર થાય કે હું અહીંજ પહેલાં તેની આલોચને આદિ કરી લઉં. અહીં પણ આગળ મુજબ આઠ આલાપકનું કથન કરવું જોઈએ. તે નિર્ચ યને વિધારક કહેવાય નહીં,” त्या सुधार्नु समस्त ४थन अड) ४२j (निग्गंथीए य गाहावडकुल पिडवायपडियाए अणुपविटाए अन्नयरे अकिञ्चट्ठाणे पडिसेविए-तीसेणं एवं भवइ-इहेव ताव अहं एयरस ठाणस्स आलोएमि जाव तवोकम्म पडिवज्जामि, तभी पच्छा पवत्तिणीए अंतियं आलोएस्मामि, जाव पडिवज्जिस्सामि) माडार प्राप्तिनी ઇચ્છાથી કોઈ ગૃહસ્થને ઘેર ગયેલાં કે સાધ્વી દ્વારા કેઇ અયસ્થાનનુ પ્રતિવન થઈ
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy