SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ .... भगवतामा ६६६ ..... . ...... भगत खलु श्रमणोपासकस्य पापकर्मापेक्षया बहुतरिका 'से' तस्य निर्जरा क्रियते, भवति ? ' अप्पतरायसे पावे कम्मे कज्जइ' हे गौतम ! तस्य अप्रामुकेन अनेषणीयेन अशनादिना पतिलाभयतः श्रमणोपासकय निर्जरापेक्षयाऽल्पम् अल्पतरकं पापं कम क्रियते, भवति, __ अयमाशय :- ग्लानाद्यवस्थायां गुणशालिने पात्राय अप्रामुकादि द्रव्यदाने चारित्रकायोपष्टम्भो जीवघातो व्यवहारतस्तच्चारित्रवाधाच भवन्ति, ततश्च चारित्रकायोपष्टम्भात् निर्जरा जीवघातादेश्च पापकर्म भवति, तत्रच स्वहेतुसामर्थ्यात् पापापेक्षया बहुतरा निर्जरा, निर्जरापेक्षया चाल्पतरं पापं भवति । अत्रेयं विचारणा सूत्रस्य प्रथमांशे तथारूपश्रमणाय प्रासुकाहारं ददतः श्रावकस्य पापं न भवति किन्तु महतीकर्मनिर्जरा भवतीति भगवता आहारसे श्रमण अथवा माइनको देनेवाले श्रमणोपासकके पापकर्म की अपेक्षा बहुत अधिक निर्जरा होती है । तथा 'अप्पतराए से पावे कल्ये कन्जह पापकर्म निर्जराकी अपेक्षा उसे अल्प लगता है। तात्पर्य कहनेका यह है-ग्लान आदि अवस्थामें गुणशाली पात्रके लिये अमासुक-मालोहड छड्डियलिप्तादि दोषयुक्त द्रव्यके दान करने पर पात्रके चारित्रकायकी वृद्धि होती है या उसका स्थिरीकरण होता है इससे निर्जरा होती है। परंतु अमासुक द्रव्यके दानसे व्यवहारमे जीवघात होता है इसलिये चारित्रमें बाधा आती है अतः पापकर्म का वंध होता है। इस कारण अपने हेतुओं के सामर्थ्य से पापकी अपेक्षा बहुतर निर्जरा होती है और निर्जराकी अपेक्षा अल्पतर पाप होता है। इस सूत्रले प्रथम अंशमें तथारूपके श्रमणको मोसुक आहार देनेवाले श्रावकको पाप नहीं होता है किन्तु एकान्त कर्मહે ગૌતમ! ઉત્તમ શ્રમણ અથવા માનને તે પ્રકારનો આહાર પહેરાવનાર શ્રાવક જેટલા पा५४मन म मन छे. तनाथ मधिनि। ४२ छे. तया 'अप्पतराए से पावे कम्मे कज्जइ' त नि २१ ४२तां पाप साधु लागे छे. या प्रयननु तात्५ छ કે ગ્લાન આદિ અવસ્થામાં ગુણશાલી પાત્રને અપ્રાસુક [માહડ છફિલિપ્તાદિ દેષયુક્ત] દ્રવ્યનું દાન કરવાથી પાગના ચારિત્રકાની વૃદ્ધિ થાય છે અથવા સ્થિરીકરણ થાય છે. તેથી નિર્જરા થાય છે. પણ અમાસુક દ્રવ્યના દાનથી જીવઘાત થાય છે તેથી ચારિત્રમાં બાધા આવે છે અને દનકર્તા પાપકર્મને બંધ કરે છે. આ કારણે તેના હેતુઓના સામર્થ્યથી પાપ કરતાં નિર્જસ અધિક થાય છે અને નિર્જર કરતાં પાપઓછું થાય છે. આ સૂત્રના પહેલા ભાગમાં તીર્થકર ભગવાને એવું પ્રતિપાદન કર્યું છે કે તયારૂપ શ્રમણને પ્રાસુક આહાર
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy