SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ म. टी. श.८ उ.६ सू.१ निम्र थपतिलाभफलनिरूपणम् ६६.३ अनेषणीयेन अशनपान यावत् पतिलाभयतः किं क्रियते ? गौतम ! बहुतरिकातस्य निर्जरा क्रियते, अल्पतरकं तत् पापं कर्म क्रियते, श्रमणोपासकस्य खलु भदन्त ! तथारूपम् असंयताविरतप्रतिहतप्रत्याख्यातपापकर्मा पासुकेन वा अप्रासुकेन वा, एषणीयेन वा, अनेषणीयेन वा, अशनपान यावत् किं क्रियते ? गौतम ! एकान्ततः तत्पापं कर्म क्रियते, नास्ति ततः काऽपि निर्जरा क्रियते ॥मू. ९।। माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणजाव पडिलाभेमाणस्स किं कजइ) हे भदन्त ! तथारूपवाले श्रमण वा माहमके लिये अप्रासुक अनेषणीय अशन, पान, खादिम तथा स्वादिम आहार देनेवाले श्रमणोपासकको क्या फल प्राप्त होता है ? ( गोयमा । बहु तरिया से निजरा कज्जह, अप्पतरासे पावेकम्मे कजइ) हे गौतम ! ऐसे श्रमणोपासक श्रावकके कर्मों की निर्जरा अधिक होती है तथा बहुत कम पापकर्मका बंध होता है। (समणोवासगस्स णं भंते ! तहारूवं असंजय अविरयपडिहयपञ्चक्खायपावे कम्मे फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाण जाव किं वजह ) हे भदन्त ! तथा प्रकारके विरतिरहित अप्रनिहत और अप्रत्याख्यात पापकर्मवाले असंयतके लिये प्रासुक अथवा अप्रासुक, एषणीय तथा अनेषणीय अशन, पान, खादिम तथा स्वादिम आहार देनेवाले श्रावकको क्या फल प्राप्त होता है ? (गोयमा ! एगंतसो से कम्मे कज्जइ) तेने पाप गर्नु नथी. (समणोवासगस्सणे भंते ! तहारूव समणं वा माहणं वा अफामुएणं अणेसणिज्जेणं असणपाण जाव पडिलाभेमाणस्स किं कजइ ?) है HE-d! तथा३५ श्रम भाउनने मप्रासु मने अनेषीय सशन, પાન આદિ ચાર પ્રકારના આહાર વહેરાવનાર શ્રમ પાસકને કયા ફળની પ્રાપ્તિ થાય છે? (गोयमा! बहुतरिया से निज्जरा कन्जड, अप्पतरा से पावेकम्मे कजह ) હે ગૌતમ ! એ શ્રમણે પાસક શ્રાવક અધિક પ્રમાણમાં કર્મોની નિર્જરા કરે છે અને म६५ प्रभाशुभां पायम ४२ (समणोवासगस्स गं भंते ! तहारूवं असंजय अविरयपडिहयपच्चक्खायपावकम्म फामुएणवा अफामुएणवा एसणिज्जेण वा अणेसणिज्जेण वा असण पाण जाव किं कज्जइ ?) RHEd! तथा३५ वितिરહિત, અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મવાળા અસંયતને પ્રાસક કે અપ્રાસુક, એષય કે અનેષણય અસન, પાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર પ્રકારના આહાર દેનાર श्रावने या ३॥नी प्राप्ति याय छ: (गोयमा ! एगंतसो से पावे कम्मे कज्जइ,
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy