SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ म. टीका श. ८ उ. ५ सू. २ स्थूलपाणातिपातादिमत्याख्याननिरूपणम् ६४३ इतिचेदत्रोच्यते - यथा वचसा कायेन च प्राणातिपातादिकरणादिकं भवति तथैव मनसापि तेषां संभवात्, उक्तञ्च- 'आह कह पुण मणसा करणं कारावणं अणुमईय ? जहवइतणुजोगेहि करणाई तह भवे मणसा' तयहीणता वइतणु करणाईणं च अहव मणकरणं, सावज्जजोगमणणं पन्नत्तं चीयरागेहि कारावणपुण मणसा चिंतेइ करेउएस सावज्जं, चितेईय कए उण मुट्ठ कयं अणुमई होइ'. ॥ ३ ॥ छापा- 'आहुः कथं पुनमनसा करणं कारणमनुमतिञ्च । यथावचो तनुयोगाभ्यां करणादिकं तथा भवेत् मनसा ॥ १ ॥ तदहीनता वचस्तनुकरणादीनाञ्चाथवा मनः करणम् । सावधयोगमनन प्रज्ञप्त वीतरागैः कारणं पुनर्मनसा चिन्तति करोत एतत् सावधम् । चिन्ततिच कृत पुनः मुष्ठुकृतमनुमति भवति ॥ ३ ॥ अत्रच पञ्चम् अणुव्रतेषु प्रत्येकं सप्तचत्वारिंशदधिकानां शतभङ्गानां सद्भावेन पञ्चत्रिंशदधिकमप्तशतभङ्गकाः भवन्ति, अत्र आजीविका यत् श्रमणोपासकवृत्ति आदिका करना कराना अनुमोदना करना ये सब होता है उसी तरहसे मनसे भी थे सब होता है। कहा भी है-अहकह पुण इत्यादि तात्पर्ग इसका यही है कि सनसे जो करना है वह लावध यांगके विचार करने रूप होता है तथा जो मनसे कराना होता है वह यह सावध योगको करे' इस विचार रूप होता है। एवं मनसे जो अनुमोदना करना होता है वह इसने इस सावधयोगको बहुत ठीक किया है ' ऐसा विचार रूप होता है। यहा पाच अणुव्रतो में प्रत्येक व्रत के एक सौ सेंतालीस અનુમોદના કરવાનું બની શકે છે, એજ પ્રમાણે મનથી પણ એ બધુ બની શકે છે. ४ा ५४ - यह कई पुण-४त्यile આ કથનનું તાત્પર્ય એ છે કે મનથી જે કરવામાં આવે છે તે સાવવાનો વિચાર કરવા રૂપ હોય છે. તથા મનથી જે કરાવવાનું હોય છે તે “બીજે કઈ માણસ સાવયોગ કરે” આ પ્રકારના વિચારરૂસ હોય છે મનથી તેની અનુમોદના કરવી એ વાત આ પ્રકારના વિચારરૂપ હેાય છે કે “તેણે આ સાવદ્યાગ કર્યો તે ઘણું સારું કર્યું.' અહીં પ્રત્યેક આવતેના ૧૪૭–૧૪૭ ભંગ બતાવ્યા છે. એ રીતે પાંચે અદ્ભતેના म.,.७३५ . मग 404 ..एए खलु एरिसमा समोवासगा भवति, नो खल्ट
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy