SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५९२ भगवतीसूत्रे मनःपरिणामो भवति-नो मे हिरण्यम्, नो मे सुवर्णम्, नो मे कांस्यम्, पात्रविशेषः, नो मे दृष्य वस्त्रम् 'णो मे विउल-धण-कणग-रयण-मणिमोत्तियस खसिलप्पवालरत्तरयणमाइए संतसारसावइज्जे' नो मे विपुलधनकनकरत्नमणिमौक्तिकशङ्ख-शिलामवालरक्तरत्नादिसत्सारस्वापतेयम्, तत्र विपुलं प्रचुरं धनं गुडशर्करादिकम्, कनकं सुवर्णम्, रत्नानि क तनादीनि, गणयः चन्द्रकान्तादयः, मौक्तिकं मसिद्धम्, शङ्खाश्च प्रतीताः, शिला शुभमचकशिलाखण्ड विशेपः प्रबालानि विद्रुमाणि 'मुंगा' इति भाषामसिद्धानि, रत्नानि पनरागादीनि, एतेषां.. द्वन्द्वस्ततो विपुलानि, धनादिनीआदिः यस्य तत्तथा, सत् विद्यमानं सारं प्रधानं स्वापतेय परोपार्जितविभवः, नो मे वर्तते इति नो मे हिरण्यादिकम् इत्यादि. हिर"यादिपरिग्रहस्य द्विविधं त्रिविधेन प्रत्याख्यातत्वात्, अथ यदि तद्भाण्डम् अभाण्डं भवति तदा कथं स्वकीय तद् वस्त्रादिकं गवेषयति ? इत्याशङ्कायामाह 'ममत्तभावे पुण से अपरिणाए भवड' ममत्वभावः पुनः हिरण्यादिविषये करने वाले व्यक्तिकी जव तक वह सामायिक में स्थित है-ऐसी ही भावना रहती है कि 'हिरण्य (चांदीरूप धातु) मेरा नहीं है, सुवर्ण मेरा नहीं है, कॉरय-पात्र विशेष मेरा नहीं है, वस्त्र मेरे नहीं 'णो मे विउल-धण कणग रयण-मणि-मोत्तिय सख-सिल पवाल रत्तरणमादीए संतसारसायएज्जे' इस तरह विपुल धन-गुड शर्करादिक, कनक सुवर्ण, कर्केतन आदि रत्न, चन्द्रकान्त आदि मणिगण लौक्तिक, शंख, शुभसूचक शिलाखण्डविशेष, सूगा पद्मरागादिकरत्न ये सब परंपरा से उपार्जित किया हुआ मौजूदा सारभूत द्रव्य मेरा नहीं है, इस प्रकार वह हिरण्यादि परिग्रह का 'द्विविध त्रिविधेन' के अनुसार प्रत्याख्यान करता है। इसी लिये वह अपने आण्डकी सामायिक से उठने के बाद કરનાર વ્યક્તિ જ્યાં સુધી સામાયિકમાં બેઠેલ હોય છે ત્યા સુધી તેની ભાવના એવી હોય છે કે “હિરણ્ય [ ચાદી ] મારુ નથી, સુવર્ણ મારું નથી, स भार नथी, परो भा। नथी, 'णोमे विउल-धण-कणग-रयण-मणिमोत्तिय-सांख-सिलप्पवाल, रत्तरयणमोदीए संतसारसावएज्जे' विपुल धन [गण, स४२ मा], न, तन ll २त्न, यन्न्त मा भनि, मोती, म, શુભસૂચક, શિલાખંડ વિશેષ, મૂગા, પરાગાદિક રત્ન વગેરે વંશપરંપરાગત તથા ઉપાર્જિત કરેલું અને પિતાના પાસે રહેલું સારભૂત દ્રવ્ય પણ મારું નથી. આ રીતે તે Reया पहना द्विविधं त्रिविधेन' त्या ४२ . मेरो मन, पयन भने કાયાથી કરતો નથી, કરાવતો નથી તેથી સામાયિક પૂરી થયા બાદ તે તેનાં ભાડની
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy