SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.८ उ.१ सू.३ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् ४५ तद्यथा-पर्याप्तकामुरकुमार० अपर्याप्तकासुरकुमार, एवं यावत् स्तनितकुमाराः पर्याप्तकाः, अपर्याप्तकाश्च । एवम् एतेन अभिलापेन द्विपदेन भेदेन पिशाचाच, यावत्-गन्धर्वाश्च । चन्द्राः यावत् तारांविमानानि, सौधर्मकल्पोपपनका यावत् अच्युताः । अयस्तनाधस्तनोवेयककल्पातीतक० यावत् उपरितनोपरितनग्रैवेयक० विजयानुत्तर० यावत्-अपराजित० । सर्वार्थसिद्धकल्पातीतक० हैं । (तंजहा) जो इस प्रकारसे हैं (पजत्तग असुरकुमार० अपजत्तग असुरकुमार० एव जाव थणियकुमारा पजत्तगा, अपजत्तगा) पर्याप्तक असुरकुमार प्रयोगपरिणत पुद्गल, अपर्याप्तक असुरकुमार प्रयोगपरिणत पुद्गल इसी तरहसे यावत् स्तनितकुमार पर्याप्तक अपर्याप्तक जानना चाहिये । (एवं एएणं अभिलावेणं दुपएणं भेएणं पिसाया य जाव गंधव्वा, चंदा जाव तारा विमाणा०) इसी तरहसे इस अभिलापके द्वारा पिशाचोंके दो भेद यावत् गंधर्वोतक जानना चाहिये । चद्रमाके दोभेद यावत् ताराविमानोंतक जानना चाहिये । (सोहम्मकप्पोवगा जाव अच्चुओ हिटिम-हिट्ठिम गेवेजगकप्पातीय जाव उवरिमउवरिमगेवेज, विजय अणुत्तरो० जाव० अपराजिय० सव्वट्ठसिद्ध कप्पातीय पुच्छा,) सौधर्मकल्पोपपन्नकसे लेकर यावत् अच्युत कल्पापपन्नकतक तथा अधस्तनाधस्तन ग्रैवेयक कल्पातीतसे लेकर यावत् उपरिमोपरिमग्रैवेयक कल्पातीत देवप्रयोगपरिणतपुद्गलतक तथा विजयअनुत्तरी खना नाये प्रमाणे मे ५४९२ ४था छे-(पज्जत्तग असुरकुमार०, अपज्जत्तग असुरकुमार०-एवं जात्र थणियकुमारा पज्जत्तगा, अपज्जत्तगा) (१) पर्याप्त मसुरકુમાર પ્રોગપરિણત પુગલ અને (૨) અપર્યાપ્તક અસુરકુમાર પ્રોગપરિણત પુદગલ એ જ પ્રમાણે સ્વનિતકુમાર સુધીના ભવનપતિ દેના પણ પર્યાપ્તક અને અપર્યાપ્તકના मेथा मे मे ५४२ समपा (एवं एएणं अभिलावेणं दुपएणं भेएणं पिसाया य जाव गंधव्या, चंदा जाव ताराविमाणा०) स रना अलिसा द्वारा પિશાચથી ગધવ પર્યન્તના વાનન્તરોના પણ પર્યાપ્તક અને અપર્યાપ્તકના ભેદથી બે પ્રકારે સમજવા ચન્દ્રમાથી તારાવિમાન સુધીના તિષિના પણ એવા જ બે પ્રકારો સમજવા (सोहम्मकप्पोवगा जाव अच्चुओ-हिटिम हिटिम गेवेज्जग कप्पातीय जाव उवरिम उवरिम गेवेज०, विजय अणुत्तरौ० जाव अपराजिय० सबसिद्ध ऋप्पातीय पुच्छा) सोधपोपपन्न४थी साउन मयुतपा५पन्न सुधान तथा નાચેના ત્રણ ગ્રેવેયકોથી લઈને ઉપરના ત્રણ પ્રવેયક સુધીના કપાતીત દેવપ્રયોગપરિણત
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy