SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टोका श.८ उ.३ सू. १ जीवाच्छेधतानिरूपणम् प्रदेशैः स्पृष्टम् ? हन्त, स्पृष्टम्; पुरुष खलु भदन्त ! (यदन्तरं) तदन्तरं हस्तेन वा, पादेन वा, अजुलिकया वा, गलाकया वा, काण्ठेन वा, किलिञ्चेन वा, आमशन वा, स मृशन् वा, आलिखन् बा, विलिखन् बा, अन्यतरेण वा तीक्ष्णेन शस्त्रजातेन आन्छिन्दन् वा, विच्छिन्दन चा, अग्निकायेन वा समुपदहन् तेषां जीवप्रदेशानां किञ्चिद् आवाधां वा, विवायां वा उत्पादयति, छविच्छेदं वा करोति; नायमर्थः समर्थः, न खलु तत्र शस्त्र सक्रामति ॥ सू० २॥ टुकड़े किये हों, तो इनके बीचका भाग क्या जीवप्रदेशोंसे स्पृष्ट होता है ? (हंता फुडा) हां गौतम! वह स्पृष्ट होता है । (पुरिले णं भंते ! अंतरे हत्थेण वा, पादेण वा, अंगुलिया वा, सलागाए चा, कद्वेण वा, किलिंचेण बा, आमुसमाणे वा, स सुसमाणे वा, आलिहमाणे वा, विलिहमाणे वा, अन्नयरेण वा तिक्षणं सत्थजाएण आच्छिदमाणे वा विच्छिमाणे वा अंगणिकाएणं वा, समोडमाणे तेसिं जीवपरसाणं किंचि आवाहं वा विवाहं वा उप्पायइ, छविच्छेयं वा करेइ) हे भदन्त ! यदि कोई पुरुष उन कच्छप आदिके खंडोंके अन्तरालवीचके भागको हाथ से, पैरसे, अंगुलीले, शलाईसे, लकडीसे, या बांस आदिकी पंचसे स्पर्श करता है, विशेषरूपसे स्पर्श करता है या थोडा बहुत संघटन करता है, अथवा किसी तीक्ष्ण शत्रके समूहले छेदता है, या उससे अधिक छेदता है, या अग्निस उसे जलाता है तो ऐसी स्थिति में क्या वह उन जीव प्रदेशों को पीडा उत्पन्न करता સખ્યાત (સે કો) ટુકડા કર્યા હોય તો તેની વચ્ચેનો ભાગ શું છત્ર પ્રદેશથી પૃષ્ટ थाय छ । 'हंता फुडा' गीतम! ते २Yष्ट थाय छ 'पुरिसे णं भंते ! अंतरे हत्येण वा, पाएणवा, अंगुलियाए वा, सलागाए वा, कटेण वा, किलिंचेण वा, आमुसमाणे वा, संमुसमाणे वा, आलिहमाणे वा, विलिहमाणे वा, अन्नयरेणत्रा तिक्खेणं सत्थजाएणं आच्छिमाणेवा विच्छिदमाणेवा अगणिकाएणं वा समोडहमाणे तेसिं जीवपएसाणं किंचि आवाहवा विवाहचा उप्पायइ छविच्छेयं वा करेइ महन्त ! ४ पुरुष या ४२७याया16 (14) ४ानी વચ્ચે-વચ્ચેના ભાગને હાથથી, પગથી, આગળીથી, સળીથી, લાકડીથી અથવા વાંસ આદિની શલાકા–સળીથી સ્પર્શ કરે છે વિશેષથી રૂપથી સ્પર્શ કરે છે અથવા થોડું ઘણું સંવન–જાડું ભનાવે છે, અથવા કોઈ અણિદાર હથિયારના સમૂહથી કાપે છે, અથવા તેનાથી વિશેષ કાપે છે, અથવા અગ્નિથી તેને બાળે છે તે એવી સ્થિતિમાં શું છે તે જીવપ્રદેશને
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy