SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ५३६ भगवतीमत्रे हे गौतम !, अनन्ताः विभङ्गज्ञानपर्यायाः मज्ञप्ताः । अथ पर्यवाणामेवाल्प: वहुत्वप्ररूपणाय. पाह - ‘एएसि णं भंते ! आर्भािणवोहियनाणपज्जवाणं, मुयनाणपत्रवाणं, ओहिनाणपज्जवाणं, मणपज्जवनाणपज्जवाणं केवलनाणपज्जवाण य कयरे कयरेहितो जाव विसेसाहिया वा' एतेषां खलु भदन्त ! आभिनिवोधिकज्ञानपर्यवाणाम्। श्रुतज्ञानपर्यवाणाम्, अधिज्ञानपर्यवाणाम, मनःपर्यवज्ञानपर्यवाणाम् केवलज्ञानपर्यवाणां च कतरे कतरेभ्यो यावत् अल्पावा, बहुका वा तुल्योवा, विशेषाधिका वा भवन्ति ? भगवानाह'गोयमा ! सम्वत्थोवा मणपज्जवनाणपजवा, ओहिनाणपज्जवा अणंतगुणा, 'अणंता-विभंगनाणपज्जवा पण्णत्ता' विभंगज्ञानकी पर्याये- अनन्त कही गई हैं । अ पर्यायोंकी अल्प बहुता का प्रतिपादन करनेके निमित्त गौतम प्रभु से पूछते हैं-'एएसिं णें संते ! आभिणिबोहियनाणपज्जवा णं सुय नाणपज्जवाणं ओहिनाणपज्जवाणं-मणपज्जवलाणपज्जवाणं केवलनाणपज्जवाण य कयरे कयरेहितो जाव विसेसाहिया' हे भान्त ! इन आभिनिबोधिकज्ञानपर्यायों में, श्रुतज्ञानपर्यायों में अवधिज्ञानपर्यायों में मनःपर्य वज्ञानपर्यायों में और केवलज्ञानपर्यायोमें कौन पर्याये किनकी अपेक्षा अल्प हैं. कौन पर्याये किनकी अपेक्षा बहुत हैं कौन पर्याये किनकी अपेक्षा विशेषाधिक हैं ? इसके उत्तरमें प्रभु कहते हैं'गोयमा' हे गौतम ! 'सव्वत्थोवा मणपज्जवलाणपज्जवा ओहिनाणपज्जवा अणंतगुणा, मुयनाणपज्जवा अणंतगुणा, आभिणिोहियनाणपज्जवा अण तगुणा केवलनाणपज्जवा अण तगुणा' सबसे कम मनः विभंगनाणपज्जवा पण्णता' विल गजाननी पर्यायो सनत छे. वे पर्यायानी म६५ मतानु प्रतिपाहन ४२वा सा३ गौतम स्वामी प्रभुने पूछे छे । 'एएसिं गं भंते ! आभिणीवोहियनाणपज्जवाणं सुयनाणपज्जवाणं, ओहिनाणपज्जवाणं, मणपज्जवनाणपज्जवाणं केवलनाणपज्जवाणं य कयरे कयरे हितो, जाव विसेंसाहिया' भगवान ! २. मालिनिधि ज्ञानपर्यायामा શ્રુતજ્ઞાનની પર્યાયમા, અવધિજ્ઞાન પર્યાયમા, મને પર્યાવજ્ઞાનમાં અને કેવળજ્ઞાન પર્યાયામાં કઈ પર્યાયે કેની અપેક્ષાએ અલ્પ છે કઈ પર્યાયે કોની અપેક્ષાએ બહુ છે. વિશેષ છે. કઇ પર્યાયે કેની અપેક્ષા સમાન છે અને કઇ પર્યાયો કોની અપેક્ષાએ (4 .छ ? उत्तर :- 'गोयमा' गौतम !, ' सव्वत्थोवा मणपज्जवनाणपज्जवा, ओहिनाणपज्जदा. अणंतगुणा,, सुयनाणपज्जवा अणंतगुणा, आभिणिवोहियनाणपज्जवा अणंतगुणा, केवलनाणपज्जवा' : अणंतगुणा"
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy