SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ५३४ भगवतीमत्रे श्रुतज्ञानपर्यवाः प्रप्तप्ताः ? भगवानाह- ‘एवंचेव, एवं जाव केवलनाणस्स' हे गौतम । एवमेव-मतिज्ञानवदेव श्रुतज्ञानस्यापि अनन्ताः पर्यायाः भवन्ति, ते च स्वपर्यायाः परपर्यायाः, एवं तथा यावत् - अवधिज्ञानस्य, मनःपर्यवज्ञानस्य, केवलज्ञानस्य च अनन्ताः पर्याया भवन्ति, तत्रापि स्वपर्यायाः परपर्यायाश्च, तत्र ये स्वपर्यायाः श्रुतज्ञानस्य स्वगताक्षरश्रुतादयो भेदा ते चानन्ताः, क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां वोधानन्तत्वात, परपर्यायास्तु अनन्ताः सर्वभावानां प्रसिद्धा एव, एवमन्येषामपि अवध्यादीनां भेदाः बोध्याः, यावत्करणात्-'केवइया णं भंते ! ओहिनाणपज वा पण्ण्णता? गुणे हैं। अब गौतम स्वामी प्रभु से ऐसा पूछते हैं- 'केवइयाणं भंते ! सुयनाणपज्जवा पण्णेत्ता' हे भदन्त ! श्रुतज्ञानकी भी पर्यायें कितनी कही गई हैं ? उत्तर में प्रभु कहते हैं- 'एवंचेव एव जाव केवलनाणम्स' हे गौतम ! मतिज्ञानकी तरह ही श्रुतज्ञानकी भी पर्याये अनन्त होती हैं। ये पर्याये भी स्वपर्याय और परपर्याय के भेद से दो प्रकारकी कही गई हैं । इसी तरह से अवधिज्ञान, मनःपर्यवज्ञान और केवलज्ञान की भी पर्याये अनन्त होती हैं। श्रुतज्ञानकी स्वपर्याये' स्वगत अक्षरश्रुतादि भेदरूप हैं । और ये अनन्त हैं । क्योंकि क्षयोपशमको विचित्रता से और विषयभूत पदार्थोंकी अनन्तता से श्रुतानुसारी बोध अनन्त होते हैं। समस्तभावोंकी परपर्याये अनन्त होती हैं वह बात तो प्रसिद्ध ही है । इसी तरह से अवधिज्ञान आदि के भेदोंको भी जानना चाहिये । यहां यावत्पद से इस प्रकारका पाठ लगाया गया है 'केवइया णं भंते ! ओहिनाणपज्जवा पण्णत्ता श्रतज्ञाननी पर्याय ठेटी ही छ ? उत्तर :- 'एवं चेव एवं जाच केवलनाणस्स' હે ગૌતમ ! મતિજ્ઞાનની જેમ શ્રુતજ્ઞાનની પણ પર્યાયે અનંત છે. આ પર્યાયે પણ સ્વપર્યાય અને પરપર્યાયના ભેદથી બે પ્રકારની કહેલ છેઆવી રીતે અવધિજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવળજ્ઞાનની પર્યાય અને છે. શ્રુતજ્ઞાનની સ્વપર્યાય સ્વગત અક્ષર જ્ઞાનાદિભેદરૂપ છે અને તે અને તે છે. કારણકે ક્ષયપશમની વિચિત્રતાથી અને વિષયભૂત પદાર્થોની અન તતાથી કૃતાનુસારી બોધ અનન્ત હોય છે. સઘળા ભાવની પરપર્યાયે અનન્ત હોય છેઆ વાત પ્રસિદ્ધ છે જ. આવી રીતે અવધિજ્ઞાન આદિના ભેદને પણ જાણવા જોઇએ અહીંઆ - યાવત – પદથી આ પ્રકારને પાઠ દર્શાવવામાં આવ્યો છે केवइयाणं भंते ! ओहिनिाणपज्जवा पण्णत्ता ? गोयमा! अणता ओहिनाण
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy