SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.८ उ. २ स. १२ अष्टादशकालादिवारनिरूपणम् ५१७ अनन्तगुणाः। एतेषां खलु भदन्त ! आभिनिवोधिव ज्ञानपर्यायाणां यावत्केवलज्ञानपर्यायाणां । मत्यज्ञानपर्यायाणाम्, श्रुताज्ञानपर्यायाणाम्, विभङ्गज्ञानपर्यायाणां च कतरे कतरेभ्यो यावत् विशेषाधिका वा ? गौतम ! सर्वस्तोकाः मनःपर्यवज्ञानपर्यायाः विभङ्गज्ञानपर्यायाः अनन्तगुणाः, अवधिज्ञानपर्यायाः अनन्तगुणाः, श्रुताज्ञानपर्यायाः अनन्तगुणाः, श्रुतज्ञानपर्यायाः विशेषाधिकाः, अणंतगुणा) सबसे कम विभंगज्ञानकी पर्यायें हैं । इनसे अनन्तगुणी ताज्ञानकी पर्याय हैं और इनसे अनन्त गुणोमत्यज्ञानकी पर्याये हैं। (एएसिं णं भंते ! आभिणिबोहियणाणपज्जवाणं जाव केवलणाणपज़्जवाणं, मह अन्नाणपज्जवाणं, सुय अन्नाणपज्जवाणं विभंगणाणपज्जवाणं कयरे कयरेहिंतो जाव विसेसाहिया वा) हे भदन्त इन आभिनियोधिकज्ञानकी पर्यायोंमें यावत् केवलज्ञानको पर्यायोंमें, मत्यज्ञानकी पर्यायोंमें, श्रुताज्ञानकी पर्यायोंमें, तथा विभगज्ञानकी पर्यायों में कौनसी पर्याये किन पर्यायोंकी अपेक्षा यावत् विशेपाधिक हैं ? (गोयमा) हे गौतम ! (सव्वत्थो वा मणपज्जवनाणपज्जवा, विभगनाणपज्जवा अणंतगुणा, ओहिनाणपज्जया अणंतगुणा, सुयअन्नाणपज्जया अणंतगुणा, सुयनाणपज्जवा विसेसाहिया, मइ अन्नाणपज्जवा अणंतगुणा, आभिणिबोहियनाणपज्जवा विसेसाहिया, केवलनाणपज्जवा अणंतगुणा- सेवं भंते ! सेव भंते ! त्ति) सबसे कम मनःपर्यवज्ञानकी पर्यायें हैं। विभंगज्ञानकी સર્વથી ઓછી વિભ ગજ્ઞાનની પર્યાયે છે તેનાથી અન તગણી થતાજ્ઞાનની પર્યા છે भने तनाया पy मन भत्यशाननी पाया छ 'एएसिणं भंते आभिणिबोहियनाणपज्जवाणं जाव केवलनाणपज्जवाणं मइअन्नाणपज्जवाणं, सुयअन्नाणपज्जवाणं विभंगनाणपज्जवाण कयरे कयरे हितौ जाव विसेमाहिया वा' मगवन् । आमिनिमाधिः ज्ञान- पर्यायामा -यावत् - કેવળજ્ઞાનની પર્યાયમા, મત્યજ્ઞાનની પર્યામાં શ્રુતજ્ઞાનની પર્યાયામાં તથા વિલ ગજ્ઞાનની पर्यायामा ४७ पर्याय ४४ पर्यायनी मपेक्षा विशेषाधि छे. 'गोयमा' से गौतम ! सव्वत्थोवा मणपज्जवनाणपज्जा , विभंगनाणपज्जवा अणंतगुणा मोहिनाणंपजत्रा अणंतगुणा, सुयअन्नाणपज्जवा अणंतगुणा सुयनाणपज्जवा विसेसाहिया मइअन्नाणपज्जवा अणंतगुणा, आभिणिवोहियनाणपज्जवा विसेसाहिया केलनाणपज्जवा अणंतगुणा सेव भंते सेव भंते ति' બધાથી ઓછી મન:પર્યવજ્ઞાનની પર્વ છે વિર્ભાગજ્ઞાનની પર્યાએ તેનાથી અન તગુણી છે.
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy