SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.८ उ. २ सू. ११ ज्ञानगोचरनिरूपणम् 'आएसोत्ति व सुतं, सुओवलद्धेसु तस्य मनाणं । पसरइ त भावणया, विणात्रि सुत्ताणुसारेणं' ॥ ३॥ इति छाया - आदेश इति प्रकारः ओघादेशेन सर्वद्रव्याणि । धर्मास्तिकायादीनि जानाति नतु सर्वभावेन ॥१॥ क्षेत्रं लोकालोकं कालं सर्वाद्वामथवा त्रिविधमपि । पञ्चौदयिकादिभावान् जानीयादेतद् एतावत्कम् ॥२॥ आदेश इति वा सूत्रं सूत्रोपलब्धेषु तस्य सतिज्ञानम् । प्रसरति तद्भावनया विनापि सूत्रानुसारेण ॥ ३ ॥ गौतमः पृच्छति - 'सुयनाणस्स णं भंते! केवइए विसर पणते?" हे भदन्त ! श्रुतज्ञानस्य खल कियान् विषयः प्रज्ञप्तः ? भगवानाह - 'गोयमा ! से समास च पण्णत्ते' हे गौतम! स श्रुतज्ञानस्य विषयः तद् वा श्रुतज्ञानं समासतः संपेक्षेण चतुर्विधं प्रज्ञप्तम्, 'तंजडा - दव्बओ, खेत्तओ, कालओ, भावओ,' तद्यथा द्रव्यतः, क्षेत्रतः, कालतः, भावतः, तत्र 'दव्वओ णं सुयनाणी उनउत्ते नव्वदच्वाइ' जाणड़, पास' द्रव्यतः - श्रुतज्ञानविषयं द्रव्यमाश्रित्य सोत्तिव सुत ओवलद्धेसु तस्स महनाणं पसरत तव्भावणया विणावि सुसारेणं' गौतम स्वामी प्रभुले पूछते हैं- 'सुयनाणहसणं भंते! hasy विसर पण्णत्ते' हे सदन्त कुतज्ञानका विषय कितना कक्ष गया है ? उत्तर में प्रभु कहते हैं 'गोमा !' हे गौतम ! 'से लमासओ चविहे पण्णत्ते' श्रुतज्ञानका विषय अथवा श्रुतज्ञान संक्षेप से चार प्रकारका कहा गया है- 'तंजहा' वह इस प्रकार से है - 'दवओ, खेत्तओ, कालओ, भावभ' द्रव्यकी अपेक्षा, क्षेत्रकी अपेक्षा, कालकी अपेक्षा और भावकी अपेक्षा इनमें 'दच्वओणं सुयनाणी उच्चउत्ते' सव्वदव्वाई जाणह पासह' द्रव्यकी अपेक्षा से श्रुतज्ञानी भावश्रुतोपयोगवाला बना रहकर धर्मास्तिकायादिक समस्त द्रव्योंको जानता है मइनाणं पसरइ तब्भावणया विणा वि सुत्ताणुसारेणं' गौतम स्वामी अलुने पूछे छे - 'सुयनाणस्स णं भंते ! केवइए विसर पण्णत्ते' हे लहन्त । श्रुतज्ञानना विषय उटा सा है ? उत्तरमा प्रभु छे 'गोयमा' हे गौतम | 'से समासओ चविहे पण्णत्ते' श्रुतज्ञानना विषय स क्षेप्तथी यार प्रहारना उडेल हे तं जहा ते या प्रभा 'दव्वओ खेत्तओ, कालओ, भावओ' द्रव्यनी अपेक्षाथी, क्षेत्रती અપેક્ષાથી, ભાવની અપેક્ષાથી તેમા दव्वओणं सुयनाणं उवउत्ते सव्बदन्वाई जाणइ पास' द्रव्यनी अपेक्षाथी श्रुतज्ञानी भावश्रुतापयोगवाजा मनीने धर्मास्तिायिष्ठ " 6 ४९७
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy