SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ HAHTETRIES ४६६ भगवतीको नोऽपि ये ज्ञानिनस्ते सन्ति एकके त्रिज्ञानिनः, सन्ति एकके चतुर्जानिनः ये त्रिज्ञानिनस्ते आभिनिबोधिकज्ञानिनः, अतज्ञानिनः, अवधिज्ञानिनः, ये चतुर्छानिनस्ते आभिनिवोधिकज्ञानिनः, यावत् मनःपर्यवज्ञानिनः, ये अज्ञानिनस्ते नियमात् त्र्यज्ञानिनः तद्यथा-सत्यज्ञानिनः, श्रुताज्ञानिनः, विभङ्गज्ञानिनः । केवलदर्शनानाकारोपयुक्ता यथा केवलज्ञानलब्धिका , सयोगिनः खलु भदन्त ! जीवाः किं ज्ञानिना, अज्ञानिनः ? यथा सकायिकाः, एवं मनोयोगिनः, बचोयोगिनः, अवधिदर्शन अनाकारोपयोगवाले होते हैं वे ज्ञानी भी होते हैं और अज्ञानी भी होते हैं । (जे नाणी-ते अत्थेगड्या तिनाणी, अत्थेगड्या चउनाणी, जे तिनाणी ते आसिणिबोहियनाणी सुयनाणी ओहिनाणी, जे चउणाणी ते आमिणिबो० जाव मणपजवनो०) जो इनमें ज्ञानी होते हैं, वे कितनेक तीन ज्ञानवाले होते है- मतिज्ञानवाले, श्रुतज्ञानवाले और अवधिज्ञानवाले और कितनेक चार ज्ञानवाले होते हैंमतिज्ञानवाले, श्रुतज्ञानवाले, अवधिज्ञानवाले और मन:पर्यवज्ञानवाले। (जे अन्नाणी, ते नियमा ति अन्नाणी-तंजहा-मइ अन्नाणी, सुय अन्लाणी, विभंगनाणी) जो इनमें अज्ञानी होते हैं, वे नियमले तीन अज्ञानवाले होते हैं। जैसे- मत्यज्ञानवाले श्रुत अज्ञानवाले और विभंग ज्ञानवाले. ( केवलदसणअणागारोवउत्ता जहा केवलनाणलद्धिया) केवलदर्शन अनाकारोपयोगवाले जीव केवलज्ञान लब्धिवाले जीवोंकी तरह होते हैं। (सजोगीणं भंते ! जीवा किं नाणी, अन्नाणी) हे भदन्त ! सयोगी जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? 'गोयमा' गौतम ! 'नाणी वि अन्नाणी त्रिरे मपनि અનાકારે યોગવાળા હોય છે. તે જ્ઞાની પણ હોય છે અને અજ્ઞાની પણ હોય છે. 'जे नाणी ते अत्थे गइया, तिनाणी, अत्थेगडया चउनाणी, जे तिन्नाणी ते आभिणिवोहियनाणी, जाव मणपज्जवनाणी' तोमारे ज्ञानी साय . ते કેટલાક મતિજ્ઞાન, શ્રતજ્ઞાન અને અવધિજ્ઞાનવાળા હોય છે અને કેટલાક મતિજ્ઞાન, श्रुतज्ञान, अपविज्ञान भने मनपयशान मेम यार शानवाणा डाय छ 'जे अन्नाणी ते नियमा तिअन्नाणी तं जहा मइअन्नाणी सुयअन्नाणी विभंगनाणी' તેઓમાં જે અજ્ઞાની હોય છે તે નિયમથી મત્યજ્ઞાન, શ્રતાજ્ઞાન અને વિર્ભાગજ્ઞાન એ न मज्ञानवाणा हाय छे 'केवलदसण अनागारोवउत्ता जहा केवलनाणलद्धिया' કેવળદર્શન અનાકારપગવાળા જીવ કેવળજ્ઞાનલબ્ધિવાળા જીની માફક હોય છે. 'सजोगीणं भंते जीवा किं नाणी अन्नाणी ' महन्त ! सय ७५ जानी
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy