SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४५१ प्रमेयचन्द्रिका टीका श. ८ उ. २. ९ लब्धिस्वरूपनिरूपणम् लब्धिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च भवन्ति, तत्र ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया भवन्ति, केवलज्ञानिनामपि दानलब्धियुक्तत्वात्, ये तु अज्ञानिनो दानलब्धिमन्तस्तेषां त्रीणि अज्ञानानि सजनयैव भवन्ति । गौतमः पृच्छति - 'तस्स अलद्धिया पुच्छा' हे भदन्त ! तस्य दानस्य अलब्धिका जीवाः किं ज्ञानिनो भवन्ति, अज्ञानिनो वा ? इति पृच्छा मनः, भगवानाह = 'गोयमा ! नाणी, नो अन्नाणी, नियमा एगनाणी केवलनाणी' हे गौतम ! दानस्य अलfoधकाः जीवाः ज्ञानिनो भवन्ति, नो अज्ञानिन. दानालब्धिमन्नस्तु मिद्धा, च दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासच्चात् दानप्रयोजनाभावाच्च दानालब्धयः प्रोक्तास्ते नियमात् नियमतः एकज्ञानिनः - केवलज्ञानिनो भवन्ति। अथ लाभभोगोपभोगवीर्य लब्धीस्तदलब्धयश्चातिदिशन्नाह' एवं जात्र वीरियरस भी होते हैं । इनमें जो ज्ञानी होते हैं वे भजनासे पांच ज्ञानवाले होते हैं । क्यों कि केवलज्ञानियोंकों भी दानलब्धिसे युक्त माना गया है । तथा जो दानलब्धिवाले अज्ञानी होते हैं उनके तीन अज्ञान भजनासे ही होते हैं । अब गौतम स्वामी प्रभु से ऐसा पूछते हैं'तस्स अलडियाणं पुच्छा' हे भदन्त ! जो दानलब्धिवाले नहीं होते हैंऐसे जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा' हे गौतम 'नाणी, नो अन्नाणी नियमा एगनाणी केवलनाणी' दानको अलब्धिवाले जीव ज्ञानी होते हैं, अज्ञानी नहीं होते हैं । दानालब्धिवालोंमें सिद्ध जीवोंको लिया गया है. इनके यद्यपि दानान्तरायके क्षयसे दानलब्धि होनी चाहिये- परन्तु दातव्य वस्तुके अभाव से, सम्प्रदानके असत्त्वसे, और दानप्रयोजन के अभाव से इन्हें दानालब्धिवाले कहा गया है । ये नियमसे एक ज्ञान જ્ઞાની પણ હેાય છે અને અજ્ઞાની પણ હેાય છે તેમા જે જ્ઞાની હેાય છે તેએા ભજનાથી પાંચ જ્ઞાનવાળા હાય છે કેમકે કેવળજ્ઞાનીઓને પણ દાનલબ્ધિવાળ માનવા તથા જે દાનલબ્ધિવાળા અજ્ઞાની હાય છે તેમને ત્રણ અજ્ઞાન ભજનાથી હાય છે प्रश्न - 'तस्स अलद्धियाणं पुच्छा' हे अहन्त ! ने हानसन्धिवाणा होता नथी तेत्रा करे। ज्ञानी होय हे } अज्ञानी होय छे ? ::- 'गोयमा' हे गौतम! 'नाणी नो अन्नाणी 'नियमा एगनाणी केवलनाणी' घनसन्धिवाणा व ज्ञानी होय छे, अज्ञानी होता નથી દાન લબ્ધિવાળાએામાં સિદ્ધ જીવેાની ગણત્રી કરવામાં આવી છે. જો કે તેએામા દાનાન્તરાયના ક્ષયથી દાનલબ્ધિ હાવી જોઇએ પરંતુ દાનવ વસ્તુના અભાવથી સંપ્રદાનના અસવથી અને દાન પ્રયેાજનના અભાવથી તેઓને દાનાલબ્ધિવાળા !હ્યા છે એ નિયમથી આવ્યા છે
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy