SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ भगवतीमत्रे ૪૨૮ तथा च यथा अज्ञानलब्धिकानां त्रीणि अज्ञानानि भजनयोक्तानि तथैव मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि वो यानि, एवम् अज्ञान लब्धिकानां यथा पञ्च ज्ञानानि भजनयोक्तानि तथैव मत्यज्ञान-श्रुनाजानालब्धिकानामपि भजनयैव पञ्च ज्ञाना इत्यर्थः, 'विभंगनाणलद्धिया ण तिन्नि अन्नाणाई नियमा, विभङ्गज्ञानलब्धिकानां त्रीणि अज्ञानानि मत्यज्ञान-ताज्ञान-विमगवानरूपाणि नियमात् नियमतो भवन्ति, 'तस्स अलद्धियाणं पंचनाणाई भयणाए, दो अन्नाणाई नियमा' तस्य विभङ्गज्ञानस्य अलब्धिकानां ज्ञानिनां पञ्च ज्ञानानि भजनया भवन्ति, केचन विभङ्गज्ञानालब्धिकाः विज्ञानिनः, केचन त्रिज्ञानिनः, केचन चतुर्जानिनः, केचन एकज्ञानिनो भवन्ति, हे अज्ञाने तु मत्यज्ञान -श्रुताज्ञाने नियमात् नियमतो भवत एवेति भावः ॥ सू० ७ ॥ और जिस प्रकारसे अज्ञान अलब्धिवाले जीवोंके पांच ज्ञान भजनासे कहे गये हैं उसी प्रकारसे मत्यज्ञान और श्रुताज्ञान अलब्धिवालोंके भी पांच ज्ञान भजनासे कहना चाहिये। 'विभंगनाणलद्धिया णं तिन्नि अन्नाणा नियमा' विभंगज्ञान लब्धिवाले जीवोंके तीन अज्ञानमत्यज्ञान, श्रुताज्ञान और विभंगज्ञान नियमसे होते हैं। 'तस्स अलद्धियाणं पंचनाणाई भयणाए, दो अन्नाणाइं नियमा' तथा जो विभंगज्ञान लब्धिवाले नहीं होते हैं उनको पांच ज्ञान भजनासे होते हैंअर्थात् कितनेक विभंगज्ञान लब्धिवाले जीव दो ज्ञानवाले होते हैं, कितनेक तीन ज्ञानवाले होते हैं, कितनेक चार ज्ञानवाले होते है और कितनेक एक ज्ञान-केवलज्ञानवाले होते हैं । यदि इनमें कोई अज्ञानी होते हैं तो वे नियमसे मत्यज्ञान और श्रुताज्ञानवाले होते हैं । सू० ७ ॥ ભજનાથી કહેલા છે તે જ રીતે મર્યજ્ઞાન અને શ્રુતજ્ઞાન અલબ્ધિવાળાઓને વિષે પણ पाय ज्ञान मनाया सभरवा ‘विभंगनाणलद्धियाणं तिन्नि अन्नाणाई नियमा' વિભા ગજ્ઞાન લબ્ધિવાળા જીવોને મત્યજ્ઞાન, થતાજ્ઞાન અને વિર્ભાગજ્ઞાન એ ત્રણ અજ્ઞાન नियमथा डाय छे. 'तस्स अलद्धियाणं पंचनाणाइ भयणाए दोअन्नाणाई नियमा' તથા જે વિભાગ જ્ઞાનલબ્ધિવાળા નથી હોતા તેઓને પાંચ જ્ઞાન ભજનાથી હોય છે. અર્થાત કેટલાક વિભાગજ્ઞાન લબ્ધિવાળા જીવ બે જ્ઞાનવાળા હોય છે. અને કેટલાક ત્રણ જ્ઞાનવાળા હોય છે, કેટલાક ચાર જ્ઞાનવાળા હોય છે અને કેટલાક એક જ્ઞાન કેવળજ્ઞાનવાળા હોય છે જે તેઓમાં કઈ અજ્ઞાની હોય તે તે નિયમથી મત્યજ્ઞાન અને શ્રુતજ્ઞાનવાળા જ હોય છે. હું સૂ ૭ !
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy