SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. २ सू. ७ लब्धिस्वरूपनिरूपणम् ४२३ ज्ञानिनो भवन्ति, नो अज्ञानिनः, तत्र 'अत्थेगइया तिनाणी, अत्येगइया चउनाणी' सन्ति एकके मनःपर्यवलब्धिमन्तो ज्ञानिनः अवधिकेवलज्ञानस्यैवाभावात् चतुर्ज्ञानिनो भवन्ति, तत्र 'जे तिन्नाणी ते आभिणिवोहियनाणी, सुयणाणी, मणपज्जवणाणी' ये त्रिज्ञानिनस्ते आभिनिवोधिकज्ञानिनः, श्रुतज्ञानिनः, मनः पर्यवज्ञानिनेो भवन्ति, ' जे चउनाणी ते आभिणिवोहियणाणी, सुयनाणी, ओहिनाणी, मणपज्जवनाणी' ये तु चतुर्ज्ञानिनस्ते आभिनिवोधिकज्ञानिनः, श्रुतज्ञानिनः, अवधिज्ञानिनः, मनः पर्यवज्ञानिनश्च भवन्ति इति भावः । गौतम पृच्छति - "तस्स अलद्धिया णं पुच्छा ? हे भदन्त ! तस्य मनः पर्यत्रज्ञानस्य अलब्धिका लब्धिरहिताः खलु जीवाः किं ज्ञानिनो भवन्ति, अज्ञानिनो वा ? इति पृच्छा प्रश्नः, भगवानाह - ' गोयमा ! णाणी वि, अन्नाणी वि ' हे गौतम ! मनःपर्यवज्ञानलब्धिरहिताः जीवाः ज्ञानिनोऽपि भवन्ति, अज्ञानिनो-मनः पर्यवज्ञान लब्धिवाले जीव ज्ञानी ही होते हैं अज्ञानी नहीं होते । इनमें 'अस्थेगया तिन्नाणी, अत्थेगइया चउनाणी' कितनेक मनः पर्यव ज्ञानवाले जीव अवधिकेवलज्ञानके अभाव से मतिज्ञानी, श्रुतज्ञानी और मनःपर्यवज्ञानी होते हैं तथा कितनेक केवलज्ञानके अभाव से चार ज्ञानी - मतिज्ञानी, श्रुतज्ञानी, अवधिज्ञानी और मनःपर्यवज्ञानी होते हैं । यही बात 'जे तिन्नाणी, ते आभिणिबोहियनाणी, सुयनाणी, मणपज्जवनाणी' इन सूत्रपाठोंसे प्रकट की गई हैं। अब गौतम प्रभुसे ऐसा पूछते हैं- ' तस्स अलद्धियाणं भंते ! पुच्छा ' हे भदन्त ! जो मनः पर्यवज्ञान से रहित होते हैं- ऐसे जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? उत्तर में प्रभु कहते हैं- 'गोयमा' हे गौतम! 'णाणी वि अन्नाणी वि' 'मनः पर्यवज्ञानलब्धिसे रहित जीव ज्ञानी भी होते हैं और અજ્ઞાની હાતા નથી તેમનામાં अत्येगइया तिन्नाणी, अत्थेगइया चउनाणी ' કેટલાક મનઃ૫ વજ્ઞાન લબ્ધિવાળા જીવા કેવળજ્ઞાનના અભાવમા મતિજ્ઞાની, શ્રુતજ્ઞાની અને મન:પર્ય વજ્ઞાની હાય છે અને કેટલાક કેવળ જ્ઞાનના અભાવમાં મતિજ્ઞાની, શ્રુતજ્ઞાની અવધિજ્ઞાની અને મનઃપ જ્ઞાની એ ચાર જ્ઞાનવાળા હાય છે. એજ વાત 'जे तिन्नाणी ते आभिणिवोहियनाणी, सुयनाणी, मणपज्जवनाणी, जे उनाणी ते आभिणिबोहियनाणी सुयनाणी, मणपज्जवनाणी ' ो सूत्रपाथी समलव्या छे. अश्न :-' तस्स अलद्धियाणं भंते पुच्छा 'डे लत ! मनःपर्यंवજ્ઞાનલબ્ધિ રહિત હૈાય છે એવા જીવા નાની હાય છે કે અજ્ઞાની ? 'गोयमा - गौतम! 'नाणी व अन्नाणी त्रि' भनः पर्यवज्ञान सम्धिथी रहित व ज्ञानी 6 , , -
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy