SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श. ८ उ. २ सु. ६ ज्ञानभेदनिरूपण ३८७ " मनुष्यवस्था अपि भजनया पञ्चज्ञानिनः, ज्यज्ञानिनश्च बोध्याः । गौतमः पृच्छति - 'देवभवत्था णं भंते ! जीवा कि नाणी, अम्नाणी ?' हे भदन्त ! देवभवस्थाः खलु जीवाः किं ज्ञानिनो भवन्ति, अज्ञानिनो वा ? भगवानाह - 'जहा निरभवस्था' हे गौतम ! यथा निरयभवस्थाः नियमतस्त्रिज्ञानिनः, भजनया द्वयज्ञानिनस्त्र्यज्ञानिनथोक्तास्तथा देवभवस्था अपि नियमतस्त्रिज्ञानिनो भजनया द्व्यज्ञानिनस्यज्ञानिनश्च वक्तव्याः । 'अभवत्था जहा सिद्धा ६' अभवस्थाः जीवाः केवलिनो यथा सिद्धाः केवलज्ञानलक्षणैकज्ञानिनस्तथा केवलज्ञान एव वोध्या: । अथाष्टमं भवसिद्धिकद्वारमाह'म सिद्धिया णं भंते ! जीवा किं नाणी, अन्नाणी ?' हे मदन्त ! भवसिद्धिकाः खलु जीवाः किं ज्ञानिनः, अज्ञानिनो वा ? भगवानाह - 'जहा सकाइया' भी भजनासे पांच ज्ञानवाले और तीन अज्ञानवाले होते हैं | अब गौतमस्वामी प्रभुसे पूछते है 'देवभवत्थाणं संते ! जीवा किनाणी, अन्नाणी' हे भदन्त ! जो देवभवस्थ जीव हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? उत्तर में प्रभु कहते हैं 'जहा निरयभवत्था ' हे गौतम! जैसे निरयभवस्थ जीव नियमसे तीन अज्ञानयाले होते हैं उसी तरहसे देवभवस्थ जीव भी नियमसे तीन अज्ञानवाले और भजनासे दो अज्ञानवाले और तीन अज्ञानवाले होते हैं । तथा जहा सिद्धा' जो जोव अभवस्थ केवली होते हैं वे मिट्टोंकी तरह केवल एक ज्ञानवाले ही होते हैं अतः ज्ञानी ही होते हैं अज्ञानी नहीं । अब सूत्रकार आठवां भवसिद्धिकद्वारको कहते हैं 'भवसिद्धियाणं भंते ! जीवा किं नाणी, अन्नाणी' हे भदन्त ! जो भवसिद्विक जीव होते हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? उत्तर में જ્ઞાન અને ત્રણ અજ્ઞાનવાળા હોય છે. તેવી જ રીતે મનુષ્ય ભવમાં રહેલાં જીવા પણ પાંચ જ્ઞાન અને ત્રણ અજ્ઞાનવાળા ડાય છે. હવે ગૌત્તમ સ્વામી દેવ ભવસ્યના વિષયમાં पूछे छे 'देवभवत्थाणं भंते जीवा किं नाणी अन्नाणी ' से महन्त ! ? »ণ દેવ ભવસ્થ હાય છે તે શું જ્ઞાની હેાય છે કે અજ્ઞાની હાય છે ? ઉત્તર ઃनिरय भवत्था ' हे गौतम । नेवी रीते निश्य लवस्थ व नियमथी वायु ज्ञानवाणा અને ભજનાથી એ અજ્ઞાનવાળા અને ઋણુ અજ્ઞાનવાળા ઢાય છે. એજ રીતે દેવ ભવસ્થ જીવ પણ નિયમથી ત્રષ્ણુ જ્ઞાનવાળા અને ભજનાથી છે અને ત્રણ અજ્ઞાનવાળા દ્વાય છે अभवस्था जहा सिद्धा 'व અભવસ્ય કેવળી હાય છે તેને સિદ્ધોની માફક કૃત એક કેવળજ્ઞાનવાળા હાય છે એટલે કે તેઓ જ્ઞાની જ હોય છે ८ अभव ( जहा " : ' भवसिद्धियाणं भते हवे सूत्रार आठमा लत्रसिद्धि वारने उद्देशाने ४ जीत्रा कि नाणी अन्नाणो ' हे लहन्त ! ने अवसिद्धि होय हे ते शृं ज्ञानी
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy