SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३२२ भगवतीसूत्रे " क्रियते प्रदीपेन घट इवेति तद्व्यञ्जनम् तच्च उपकरणेन्द्रियम् शब्दादिरूपेण परिणाम प्राप्तद्रव्यसमूहश्च तथाच उपकरणेन्द्रियेण प्राप्तशब्दादिविषयाणाम् व्यक्त ज्ञानं व्यञ्जनावग्रहः एवं जहेबआभिणिवोहियनाणं तहेव, नवरं एगट्टियवज् जात्र नोइंदियधारणा, सेनं धारणा, सेत्तं मइअण्णाणे ' एवं यथैव आभिनिवोधिकज्ञान मतिज्ञानं भणितं तथैव अत्रापि भणितव्यम्, तदालाप कश्चैवम् -' से किं तं वंजणोग्गहे ? वंजणोग्गहे चउन्त्रि पण्णत्ते, तं जहा- सोइंदियवंजगोग्गहे, घाणिदियवंजणोग्गहे, जिभिदियांजणोग्गहे, फासिंदियवंजणोग्गहे ' इत्यादि । अर्थ किं स व्यञ्जनावग्रहः - व्यञ्जनावग्रहः चतुर्विधः प्रज्ञप्तः, तद्यथा - श्रोत्रेन्द्रियव्यञ्जनावग्रहः प्राणेन्द्रियव्यञ्जनावग्रहः, जिह्वन्द्रियव्यञ्जनावग्रहः, स्पर्शे'द्रव्यसमूहश्च' व्यञ्जनका नाम द्रव्यसमूह भी है । क्योंकि शब्दादिरूप अर्थही अव्यक्तरूपसे व्यञ्जित किये जाते हैं । 'एव' जहेव आभिणि बोहियनाणं तहेव, नवरं एगट्टियवज्जं जाव नोइंदिय धारणा, सेत्त धारणा, सेत्त मह अण्णाणे' जिस प्रकारसे आभिनिबोधिक- मतिज्ञान कहा है उसी प्रकार से यहां पर भी व्यजनावग्रह भी कहना चाहिये । इससे संबंध रखनेवाला आलापक इस प्रकार से है 'से किं तं वंजणोगहे ? वंजणोग्गहेच उच्चिहे पण्णत्ते, तंजहा सोइंदियवंजणोग्गहे, घाणिदियवंजणोग्गहे, जिम्भिदियवंजणोग्गहे, फासिंदिप वंजणोग्गहे, गौतमस्वामी प्रभुसे पूछते हैं हे भदन्त ! व्यञ्जनाग्रह कितने प्रकारका कहा गया है ? उत्तर में प्रभु कहते हैं हे गौतम ! व्यञ्जनावग्रह चार प्रकारका कहा गया है जैसे १ श्रोत्रेन्द्रियव्यञ्जनावग्रह, २ घाणेन्द्रियव्यञ्जनावग्रह ३जिहूवेन्द्रिय व्यञ्जनावग्रह, ४स्पर्शनेन्द्रियव्यञ्जनावग्रह इत्यादि ाने ते ४ व्य भनावग्रह छे. अथवा 'द्रव्यसमूहश्च' व्यन्ननु नाम द्रव्य सभूड छे भट्ठे शाहि ३५ अर्थ सव्यत ३५थी व्यक्ति अशय 'एवं जहेव आभि णिवोहियनाणं तदेव नवरं एगें दियवज्जं जाव नो इंदिय धारणा सेत्तं धारणा सेतं मइ अन्नाणे' के रीते मालिनिमोधित भतिज्ञान अडेस छेतेन ते અહી આ વ્યંજનાવગ્રહ પણ સમજી લેવું. તેનેા સંભંધ રાખનાર આલાપ – प्रभा - 'से किं तं वंज्जणोग्गहे, वंजणोग्गहे चउविहे पण्णत्ते तं जहा सोइंदियवंजणोग्गहे वार्णिदिय वंजणोग्गदे जिब्भिंदिय वंजणोग्गहे, फासिंदिय वंजणोग्गहे ' गौतम स्वामी प्रभुने पूछे थे ! हे भगवन ! व्यन्नावभर उटसा પ્રકારના કહેલ છે ? ઉત્તરમાં પ્રભુ કહે છે કે- હૈં ગૌતમ! વ્યંજનાવગ્રહ ચાર પ્રકારના કહેલ છે. જેમકે- ૧ શ્રોત્રે દ્રિય વ્યંજનાવગ્રહ, ૨ ધ્રાણેંદ્રિય વ્યંજનાવગ્રહ, ૩ જિન્હેન્દ્રિય વાકય આ B
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy