SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ - अमेयचन्द्रिका टीका श. ८उ.२ सु.३ धर्मास्तिकायादेवुर्विज्ञेयत्वनिरूपणम् ३०३ पासइ, तं जहा - धम्मत्थिकायं, जाव करिस्सइ वा नवा करिस्सइ ॥ सू० ३॥ छाया-दश स्थानानि छद्मस्थः सर्वभावेन न जानाति, न पश्यति, तद्यथाधर्मास्तिकायम् १, अधर्मास्तिकायम् २, आकाशास्तिकायम् ३, जीवम अशरीर प्रतिवद्धम् ४, परमाणुपुद्गलम् ५, शन्दम् ६, गन्धम् ७, वातम् ८, अयं जिनो भविष्यति वा न वा भविष्यति ९, अयं सर्वदुःखानामन्तं करिष्यति वा न वा करिष्यति १० 'एतानि चैव उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली सर्व भावेन जानाति, पश्यति, तद्यथा-धर्मास्तिकायम्, यावत् करिष्यति वा नवा करिष्यति ॥ मू० ३ ॥ धर्मास्तिकाय आदिकी दुर्विज्ञेयताकी वक्तव्यता। दस ठाणाई छउमत्थे सव्वभावेणं न जाणइ ' इत्यादि । सूत्रार्थ-(दस ठाणाई छउमत्थे सन्धमावेणं न जाणइ, न पासई' छास्थजीव अवधिज्ञान आदि विशिष्ट ज्ञानरांहंत जीव सर्वभावसे प्रत्यक्षज्ञानसे इन दशस्थानोंको नहीं जानता है, नहीं देखता है। (तजहा) वे दश स्थान ये हैं (धम्मत्थिकायं १, अधमत्थिकायं २, आगासत्थिकायं ३, जीवं असरीरपडिबद्धं ४, परमाणुपोग्गलं ५, सदं ६, गंधं ७ वातं ८, अयंजिणे भविस्सइ वा णवा भविस्सइ, अयं सव्वदुक्खाणं अंतं करिस्सइ वा नवा करिस्सइ १०) धर्मास्तिकाय?, अधर्मास्तिकाय २, आकाशास्तिकाय ३, शरीररहितजीव ४, परमाणु पुदगल ५, शब्द ६, गंध ७, वायु ८, यह जिन होगा कि नहीं होगा ९ यह समस्त दुःखोंका अन्त करेगा या नहीं करेगा १० । (एयाणिचेव उप्पण्णनाण ___धारितय माहिनी विज्ञेयतानु- नि३५ 'दस ठाणाई छउमत्थे सबभावेणं न जाणइ इत्यादि. सूत्राथ- 'दस ठाणाई छउमत्थे सबभावेणं न जाणइ न पासइ' છદ્મસ્થ જીવ- અવધિજ્ઞાન આદિ વિશિષ્ટજ્ઞાન રહિત જીવ–સર્વભાવને પ્રત્યક્ષજ્ઞાનથી આ ६ स्थानाने तयुतनथा, मित! नया 'त जहा' ते ६ स्थान मा प्रमाणे - धम्मत्थिकायं १, अधम्मत्थिकायं २, आगासस्थिकायं ३, जीवं असरीरपडिबद्धं४, परमाणुप्पोंगलं ५, सदं ६, गंधं ७, वातं ८, अयं जिणे भविस्सइ ९, अयं सव्व दुक्खाणं अतं करिस्सइवा नवा करिस्सइ १०. स्तिय १, मस्तिકૈોય ૨, આકાશાસ્તિકાય ૩, શરીર રહીત જીવ જ, પરમાણુ પુદ્ગલ ૫, શબ્દ ૬, ગધ , -વાયુ ૮, આ જીવ હશે કે નહીં હોય ૯, આ સમસ્ત દુખેને અંત કરશે કે નહીં
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy