SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ भगवतोमुत्रे २५८ सर्वस्तोकाः पुद्गलाः प्रयोगपरिणताः, मिश्रपरिणताः अनन्तगुणाः, विस्रसापरिणता अनन्तगुणाः । तदेव भदन्त ! तदेवं भदन्त ! इति ॥ सू० २४ ॥ अष्टम शतकस्य प्रथमः उद्देशकः समाप्तः ॥ ८-१॥ टीका- 'एएसि णं भंते । पोग्गलाणं, पओगपरिणयाणं, मीसापरिणयाणं, वीससापरिणयाण य कयरे कयरेहिंतो जाव विसेसाहिया वा ?” गौतमः पृच्छति - हे भदन्त ! एतेषां खलु पूर्ववर्णितानां पुद्गलानां प्रयोगपरिणतानां मिश्रपणितानां विस्रसापरिणतानां च मध्ये कतरे पुद्गलाः कतरेभ्यः हे ! (सोका पोग्गला पओगपरिणया, मीसापरिणया अनंतगुणा वीससापरिणया अनंतगुणा सेवं भंते ! सेव भंते ! ति) सबसे कम प्रयोगपरिणत पुद्गल हैं । मिश्रपरिणत पुद्गल उनसे अनन्तगुणे हैं और वित्रसापरिणत पुद्गल मिश्र परिणत पुद्गलोंकी अपेक्षा भी अनन्तगुणे हैं । हे भदन्त ! जैसा आपने कहा है वह इसी प्रकारसे है हे भदन्त ! जैला आपने कहा है वह इसी प्रकार से है ऐसा कहकर गौतम यावत् अपने स्थानपर विराजमान हो गये । टीकार्थ- सूत्रकार ने इससूत्रद्वारा प्रयोगादि परिणत पुद्गल द्रव्योंके अल्पबहुत्वका प्रतिपादन किया है इसमें गौतमने प्रभुसे ऐसा पूछा है कि 'एएसिणं अंते ! पोग्गलाण पओगपरिणयाणं, सीसापरिणयाणं, वीससापरिणयाण य कमरे कयरे हिंतो जाव विसेसाहिया' हे भदन्त ! पूर्व में वर्णित न पुद्गलों के बीच में अर्थात् प्रयोगपरिणत मिश्रपरिणत और पगपरिणया, मीसापरिणया. अनंतगुणा वीसमा परिणया, अनंतगुणा सेवं भंते सेवं संतेत्ति' धाथा माछा हा प्रयोग परिणत हे मिश्रपरित युगस तेन थी અનત ગુણા છે અને વિસ્રસાપરિત પુદ્ગલ, મિશ્રપરિત પુદ્ગલની અપેક્ષાએ અન તગણા છે. હે ભગવન્ જે પ્રમાણે આપે કહ્યુ છે તે તે પ્રમાણેજ છે. હે ભગવન્ જેમ આપે કહ્યુ છે તે તે પ્રમાણેજ છે એમ કહીને ગૌતમ સ્વામી પાતાના સ્થાનપર બિરાજમાન થઈ ગયા ટીકા- ત્રકારે આ સૂત્રદ્વારા પ્રયાગાદિ પરિણત પુદ્ગલ દ્રબ્યાનુ અલ્પ મહુવતું પ્રતિપાદન કરેલ છે तेर्मा गौतम स्वाभी प्रभुने म पूछे छे ' एएसि णं भंते पोग्गलाणं पभोगपरिणयाणं, मीसापरिणयाणं, वीससापरिणयाणं य कयरे कयरे हिंतो जात्र विसेसाहिया' हे भगवन् पडेला वर्णन उरेल मा पुछ्गलाभां અર્થાત પ્રયેગ પતિ, મિશ્રપુણિત અને વિશ્વસા પરિણુત પુદ્ગલમાં કયા કયા 1
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy