SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ " प्रमेयचन्द्रिका टीका श. ८ उ. १ सृ. २१ सूक्ष्मपृथ्वीकाय स्वरूपनिरूपणम् २२३ प्रयोगपरिणतेचा समारम्भसत्यमनःप्रयोगपरिणते वा, असमारम्भसत्यमनः प्रयोगपरिणते वा भवतः ' अहवा एगे आरंभसचमणप्पओगपरिणए वा' एगे अणारंभसच मणप्पओगपरिणए वा अथवा सत्यमनः प्रयोगपरिणतम् एकम् द्रव्यमारम्भसत्यमनःप्रयोगपरिणतं भवति, एकञ्च अनारम्भसत्यमनः प्रयोगपरिणतं भवति, एवं एएणं गमएणं दुयसंजोएणं नेयच्चं ' एवमुक्तरीत्या एतेन गमकेन आरम्भसत्यमनः प्रयोगादिपदप्रदर्शितेन अभिलापक्रमेण द्विकस योगेन अन्येषामपि संरम्भासंरम्भादीनां चतुर्णां द्विद्रव्यं ज्ञातव्यम् स्वयमेवोहनीयमित्यर्थः ' सव्वे सयोगा जत्थ जत्तिया उट्ठेति ते भाणियन्त्रा जाव - सम्बद्ध सिद्धगत्ति' सर्वे सयोगाः द्विक संयोगा इत्यर्थः, यत्र आरम्भसत्यमनः प्रयोगादिसमूहे यावन्तः उतिष्ठन्ते संभवन्ति ते सर्वे तत्र भणितव्याः, तथा च तत्रारम्भसत्यमनःप्रयोगपरिणताः भी होते हैं, और असमारंभसत्यमनःप्रयोगपरिणत भी होते हैं । 'अहवा एगे आरंभसच्चमणप्पओगपरिणए वा, एगे अणारंभसचमणप्पओगपरिणए वा' अथवा सत्यमनःप्रयोगपरिणत एक द्रव्य आरंभ सत्यमनः प्रयोगपरिणत भी होता है, और कोई दूसरा द्रव्य अनारंभ सत्यमनः प्रयोगपरिणत भी होता है, 'एवं एएणं गमएणं दुयसंजोएणं नेयव्वं' आरंभसत्यमनःप्रयोगादि पदों द्वारा प्रदर्शित किये गये इस द्विक संयोगवाले अभिलापक्रमसे, इसी प्रकार से अन्य संरंभ असंरंभ आदि चारपदोंका भी द्विद्रव्य अपने आप जान लेना चाहिये । ' सव्वे संजोगा जत्थ जत्तिया उट्ठेति ते भाणियव्वा जाव सव्वसिद्ध गई ' समस्त द्विकसंयोग आरंभसत्यमनः प्रयोगादि समूह में जितने सभावित हों वे सब वहां कहलेना चाहिये, तथा च इनमेंसे आरंभ सत्यमनः સત્યમન:પ્રયેગપરિણત પણ હાય છે, તેમજ અસર ભ સત્યમનઃ પ્રયોગ પરિણુત પણ હેાય છે, સમારંભ સત્યમનઃ પ્રયેળ પરિણત પશુ હોય છે અને અસમાર ભ सत्यमन प्रयोग चरिष्णुत पशु होय छे ( अहवा एगें आरंभसच्चमणप्पओगपरिore वा जात्र अणारंभ सचमणप्पओगपरिणए वा ) अथवा सत्यमन प्रयोगपरियत मे દ્રશ્ય આર ભસત્યમન પ્રયાગ પરિણત હાય છે અને ખીજુ કાઈ દ્રબ્ય અનારંભ સત્યમન प्रयोगपरित पशु होय छे. ( एवं एएण गमरणं दुयसंजोएणं नेयन्त्रं ) अर्थात આર ભ સત્યમના પ્રયાગાદિ પદાદ્વારા દર્શાવેલા આ ક્રિસ યોગવાળા અભિલાપના ક્રમથી એજ રીતે બીજા સંરભ અસ ર ભ આદિ ચારે પદોના (વાકયાના) પણ દ્વિદ્રવ્ય સમજી લેવા ( सव्वेमजोगा जत्थ जत्तिया उट्ठेति ते भाणियन्त्रा, जाव सम्बद्धसिद्धगई ) સમસ્ત કિસ ચેગ આરભ સત્યમન પ્રયાગાદિ સમૂહમાં જેટલા સંભવત હેાય તે તમામ ત્યા કહી લેવા જોવ્રુએ તેમાથી આરભ સત્ય. મનપ્રયાગ પરિણતના અભિલાષ
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy