SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे वैक्रियमिश्रशरीरकायमयोगपरिणत भवति, इत्याशयः, 'नवरं देवनेरइयाणं अपज्जत्तगाणं, सेसाणं पज्जत्तगाणं तहेव जाव नोपज्जत्तसव्वट्ठसिद्धअणुत्तरौ० जाव पओग०' नवरं विशेषः पुनरेतावानेव-देवानां नैरयिकाणाञ्च अपर्याप्त कानामेव चैक्रियमिश्रशरीरकायप्रयोगपरिणतद्रव्यस्यालापको वक्तव्यः, शेषाणां देवनैरयिकभिन्नानां जीवानान्तु पर्याप्तकानामेव तथैव यावत् वैक्रियमिश्रशरीरकायप्रयोगपरिणतस्यालापको वाच्यः, किन्तु पर्याप्तकसर्वार्थ सिद्धानुत्तरौपपातिक-यावत् -कल्पातीतकवैमानिकदेवपञ्चेन्द्रियवैक्रियमिश्रशरीरकायप्रयोगपरिणतस्यालापको न वक्तव्यः, अपितु 'अपज्जत्तसव्वसिद्धअणुत्तरोबचाइयदेवपंचिंदियवेउव्वियमीसासर्वार्थसिद्ध अनुत्तरौपपातिक कल्पातीत वैमानिक देवपञ्चेन्द्रियके वैक्रिय मिश्रशरीरकाय प्रयोगसे परिणत भी होता है । 'नवरं देवनेरइयाणं अपज्जत्तगाणं सेसाणं पज्जत्तगाणं तहेवजाव नो पज्जत्तसव्वसिद्ध अणुत्तरो० जावपओग' विशेषता केवल यहां पर इतनी ही है कि वैक्रिय मिश्रशरीरकायप्रयोगपरिणत द्रव्यका आलापक देव और नैरयिक इनके अपर्याप्तकों के ही कहना चाहिये तथा देवनैरयिकसे भिन्न बाकीके जीवोंके पर्याप्तोंके ही क्रियमिश्रशरीरकायप्रयोगपरिणत द्रव्यका आलापक कहना चाहिये । पर्याप्तक सर्वार्थसिद्ध अनुत्तरोपपातिक कल्पातीत वैमानिकदेव पंचेन्द्रियके वैक्रियमिश्रशरीरकाय प्रयोगपरिणत द्रव्यका आलापक नहीं कहना चाहिये यही बात 'अपज्जत्तसव्वट्ठसिद्ध अणुत्तरोववाइय देवपंचिंदिय वेउब्वियमीसासरीरकायप्प. ओगपरिणए' इस सूत्र पदसे सूचित किया गया है । कहनेका भाव પણ હોય છે, તથા અપર્યાપ્તક સર્વાર્થસિદ્ધ અનુત્તરપપાતિક કપાતીત શૈમાનિક દેવ पायन्द्रियना यशरी२४।यप्रयोगथा पर परिणत डाय छे.” " नवरं देव नेरइयाणं अपज्जत्तगाणं सेसाणं पज्जत्तगाणं तहेव जाव नो पज्जत्तसन्त्रसिद्ध अणुत्तरो० जाव पओग." ५२न्तु मही मेसी विशेषता छ यिभिशश२४१यप्रयोगपरिणत દ્રવ્યને આલાપક અપર્યાપ્તક દે અને નારકે વિષે જ કરે જોઈએ તથા દે અને નારકે સિવાયના બાકીના પર્યાપ્તક જીવોના વિષેજ પર્યાપ્તક ઐક્રિયમિશ્રશરીરકાયપ્રયોગ પરિણુત દ્રવ્યને આલાયક કહેવો જોઈએ. પર્યાપ્તક સર્વાર્થસિદ્ધ અનુત્તરપપાતિક કપાતીત વૈમાનિક દેવ પચેન્દ્રિયના ઐકિયમિશ્રશરીરકાયDગ પરિણુત દ્રવ્યનો આલાપક ४ नये नही 2 वात " अपज्जत्त सव्वट्ठसिद्ध अणुत्तरोववाइय देवपंचिंदिय वेउन्धिय मीसा सरीरकायप्पओगपरिणए" मा सत्र २५ भन्यत
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy