SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७० भगवतीम्रो कायप्रयोगपरिणत तत् किम् पर्याप्तकसूक्ष्मपृथिवी यावत् कायिकैकेन्द्रियौदारिकगरीरकायप्रयोगपरिणत भवति ? अपर्याप्तकसूक्ष्मपृथिवी - यावतकायिकैकेन्द्रियौदारिकशरीरकायप्रयोगपरिणतं भवति ? भगवानाह - 'गोयमा ! पजत्तमुहुमपुढवीकाइय-जाव- परिणए वा, अपजत्तसुहुमपुढवि काइय-जाव-परिणए वा' हे गौतम! सूक्ष्मपृथिवीकायिकैकेन्द्रियौदारिकशीरकायप्रयोगपरिणतं द्रव्यं पर्याप्तकसूक्ष्मपृथिवीकायिक - यावत्-एकेन्द्रियौदारिकशरीरकायप्रयोगपरिणत वा भवति, अपर्याप्तकक्ष्मपृथिवीकायिक-यावत्-एकेन्द्रियौदारिकशरीरकायप्रयोगपरिणतं वा भवति, ‘एवं वायरे वि' एवं सूक्ष्मपृथिवीकायिक-यावत्-परिणतद्रव्यवदेव बादरोऽपि, पर्याप्तकापर्याप्तकवादरपृथिवीकायिकैकेन्द्रियौदारिकशरीरकायप्रयोगपरिणत वाऽपि द्रव्यं जाव परिणए' पर्याप्तक्ष्मपृथिवीकाधिक एकेन्द्रियके औदारिक शरीरकायमयोगले परिणत होता है. या अपर्याप्तक वक्ष्मवृथिवीकाधिक एकेन्द्रि के औदारिक शरीरकायप्रयोगले परिणत होता है ? उत्तर में प्रभु कहते हैं 'गोरमा' हे गौतम ! पजत्तनुहुभपुढविकाइयजाव परिणए वा, अपज्जत्तसुहमपुढपिकाइय जाव परिणए वा' वह सूक्ष्मपृथिवीकायिक एकेन्द्रियके औदारिक शरीरकायप्रयोगले परिणत द्रव्य पर्याप्तक सूक्ष्मपृथिवीकायिक एकेन्द्रियके औदारिकशरीरकायप्रयोगसे भी परिणत होता है और अपर्यातक सूक्ष्मपृथिवीकायिक एकेन्द्रियके औदारिकशरीर काय प्रयोगसे भी परिणत होता है। ‘एवं बायरे वि' सूक्ष्मपृथिवीकायिक यावत् परिणत द्रव्यकी तरह ही पर्याप्तक अपर्यातक बादरपृथिवीकायिक एकेन्द्रियके औदारिकशरीरकायप्रयोगसे परिપર્યાન સૂકમપૃથ્વીકાયક એકન્દ્રિયના દારિકશરીરકા પ્રયોગથી પરિણત થાય છે ? કે અપર્યાપ્તક સૂમપૃથ્વીકાયિક એકેન્દ્રિના ઔદારિક શરીરકાયપ્રયોગથી પરિણત થાય છે? उत्तर - "गोयमा" हे गौतम ! "पजत्तमुहमपुढविक्काइय जाव परिणए वा, अपज्जत्त सुहमपुढविकाय जाव परिणए चा"ते सूक्ष्म पृथ्वीय मान्द्रयाना દારિક શરીરકાયપ્રયોગથી પરિણત દ્રવ્ય પર્યાપ્તક સૂમપૃથ્વીકાષિક એકેન્દ્રિયના દારિક શરીરકાયપ્રયોગપરિણત પણ હોય છે અને અપર્યાપ્તક સુક્ષમ પૃથ્વીકાયિક એકેન્દ્રિયના मोहरि शरी२४५प्रया परिक्ष्यत पए य छे “एवं वायरे वि" मा प्रभार બાદર પૃથ્વીકાયિક એકેન્દ્રિયના પ્રયોગથી પરિણત દ્રવ્ય પણ પર્યાપ્તક બાદર પૃથ્વીકાયક એકેન્દ્રિયના ઔદારિક શરીરકાયપ્રયોગપરિણત પણ હોય છે, અને અપર્યાપ્તક બાદર यायिमेन्द्रियाना मोहानि शरी२४१यप्रयो। परिणत पण डाय छ. " एवं जाव
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy