SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ - भगवती सूत्रे औदारिकमिश्रशरीरकायशरीरकायप्रयोगपरिणतं वा भवति यावत् - प्रयोगपरिणतं वा भवति, वैक्रियशरीरकायप्रयोगपरिणतं वा भवति, वैक्रियमिश्रशरीर काय प्रयोग परिणतं वा आहारकशरीरकायप्रयोगपरिणतं वा, आहारकमिश्रशरीरकायप्रयोगपरिणत वा कार्मणशरीर कायप्रयोगपरिणत वा सत्रतीति भावः, गौतमः पृच्छति ' जइ ओरालियस रीरकायप्पओगपरिणए किं एगिंदियओरालिय सरीरकायप्पओगपरिणए एवं जाव पंचिंदियओरालियजाव परि० ?" हे भदन्त ! यद् द्रव्यम् औदारिकशरीर काय प्रयोगपरिणं तत् किम् एकेन्द्रियौदारिकशरीरकायप्रयोगपरिणतं भवति । एवं तथैव किं यावद - द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रियौदा रिकशरीरकायप्रयोगपरिणतं भवति ? परिणए वा जाब कम्मासरीरका यप्प ओगपरिणए वा' कायप्रयोग परि त वह द्रव्य औदारिक शरीरकायप्रयोगपरिणत होता है, अथवाऔदारिक मिश्र शरीर कायप्रयोगपरिणत होता है या वैक्रियशरीरकायप्रयोगपरिणत होता है, वैक्रियमिश्रशरीरकायप्रयोगपरिणत होता है या आहारकशरीर काय प्रयोगपरिणत होता है । या आहारक मिश्र शरीरकायप्रयोगपरिणत होता है । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं कि- 'जह ओरालियसरीरकायप्पओगपरिणए किं एगिंदिय ओरालिय सरीरकाय पओगपरिणए एवं जाय पंचिदियओरालिय जाव परिणए' हे भदन्त ! जो द्रव्य औदारिक शरीरकायप्रयोग परिणत होता है वह क्या एकेन्द्रियजीवके औदारिक शरीरकायप्रयोग से परिणत होता કાયપ્રયાગપરિણત તે દ્રવ્ય ઔદ્યારિકશરીરકાયપ્રાગપરિણત પણ હાય છે. ઔરિકમિશ્રશરીરકાયપ્રયાગપરિણત પણ હાય છે, વૈકિયશરીરકાયપ્રયોગપરિણત પણ હોય છે, વૈક્રિયમિશ્રશરીરકાયપ્રયેગપરિણત પણ હોય છે, આહારકશરીરકાયપ્રયાગપરિણત પણ હોય છે, આહારકમિશ્રશરીરકાયપ્રયાગરિત પણ હાય છે અને કામ ણુશરીરકાયપ્રયાગપરિણત પણ હાય છે '१६६ -M गौतम स्वामीनो प्रश्न- जइ ओरालिय सरीरकायप्पओगपरिणाए एवं जीव पंचिदियओरालिय जाव परिणाए ? " डे लहन्त ! ने द्रव्य मोहारि शरीरायપ્રયાગપરિણત હોય છે, તે શુ એકેન્દ્રિય જીવના ઔદાકિશરીરકાયપ્રયેગપરિણત હાય છે ? કે હીન્દ્રિય, શ્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવના ઔદારિકશરીરકાયપ્રરિજીત હાય છે કે પચેન્દ્રિય જીવના ઔદારિકશરીરકાયપ્રયાગથી પરિણત હોય છે ? મહાવીર પ્રભુના ઉત્તર 46 गोयमा " हे गौतम! " एर्गिदियओरालियसरिस्काययोगपरिणवा, वेइंदियजावपरिणए वा जावपंचिंदिय जाव परिणए वा ' ঈ દ્રવ્ય ઔદાકિશરીરકાયપ્રયોગથી પણ પરિણત થાય છે, તે દ્રવ્ય એકેન્દ્રિય જીવના સૌદા
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy