SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.८ उ.१ स.१३ मक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १६३ वैक्रियपर्याप्तकस्यैव विज्ञेयः, तथा तदेव द्रव्यम् 'वेउब्धियमीसासरीरकायप्पओगपरिणए' किं वैक्रियमिश्रसरीरकायपयोगपरिणतं भवति, अयं च वैक्रियमिश्रशरीरकायप्रयोगो देवनारकेषु जायमानस्य अपर्याप्तकस्यैव वैक्रियशरीरस्य मिश्रणं च कामणेनैव वोध्यम् , लब्धिजन्यवैक्रियशरीरं परित्यजतः औदारिकं गरीरं पर्याददानस्य तु औदारिकोपादानाय प्रहने वैक्रियस्यैव प्रधानत्वात् औदारिकेणापि सह वक्रियस्य मिश्रणं संभवति, तत्रापि वैक्रियमिश्रशरीरकायप्रयोगो ज्ञातव्य इति भावः, एवं कायप्रयोगपरिणतमेव द्रव्यं किम्-'आहारगसीरकायप्पओगपरिणए, आहारगमीसासरीरकायप्पओगपरिणए कम्मासरीरकायप्पओगपरिणए ?' आहारकशरीरकायप्रयोगपरिणतं भवति ? अत्राहारकशरीरकायप्रयोगः आहारकशरीरनिष्पत्तौ प्पओग०' इसी तरहले जो द्रव्य कायप्रयोगपरिणत होता है वही क्या वैक्रियशरीकायप्रयोगपरिणत होता है ? बैक्रियकायप्रयोग क्रिय पर्याप्तजीवके ही होता है । तथा वही द्रव्य क्या 'वेउव्वियसीसासरीर कायप्पओगपरिणए वैक्रियमिश्रशरीरकायप्रयप्रयोगपरिणत होता है इसका भाव यह है कि यह वैक्रियमिश्रशरीरकायप्रयोगदेव, और नारकों में उत्पन्न होते हुए अपर्याप्तक जीवके हो होता है। वहां पर वैक्रिय शरीरको मिश्रता कामणके साथ है । तथा लन्धिजन्य वैक्रिय गरीरका परित्याग करते हुए, और औदारिक शरिरको ग्रहण करते हुए औदारिक शरीरवाले जीवके वैक्रियशरीरकी प्रधानता होनेसे औदारिकके श्री साथ वैक्रियका मिश्रण होता है । इसलिये वहां पर भी वैक्रियमिश्रशरीरकायप्रयोग जानना चाहिये। 'आहारगसरीरकायप्पओगपरिणए, आहारगमीसामरीरकायप्पओगपरिणए, कम्पासरीरकायप्पओगपरिणए પરિણત હોય છે, એજ શું વૈક્રિયારીરકાયપ્રયોગપરિણત હોય છે ? (વૈક્રિયપર્યાપ્ત જીવને જ समपी 3 छ ) तथा ४ ०५ | 'वेउनियमोमासरीरकायप्पओगपरिणए ?' વૈક્રિયમિશ્રશરીરકાય પ્રયોગપરિણત હોય છે ? આ કથનનો ભાવાર્થ નીચે પ્રમાણે છે આ વૈક્રિયમિશ્રશારીરકાયપ્રયોગ દેવ અને નારકમાં ઉત્પન્ન થતા અપર્યાપ્તક જીવમાં જ થાય છે અહીં ઐક્રિયશરીરની મિશ્રતા કાશ્મણની સાથે છે તથા લબ્ધિજન્ય વૈકિયશરીરના પરિત્યાગ કરીને ઔદારિક શરીરને ગ્રહણ કરતા દારિક શરીરવાળા જીવમાં વક્રિયશરીરની પ્રધાનતા હેવાથી ઔદારિકની સાથે પણ વૈક્રિયની મિત્રતા રહે છે તેથી ત્યાં પણ વૈક્રિયમિશ્રશરીર४५प्रयोग सभा मे, 'आहारगसरीरकायप्पओगपरिणए , आहारगमीसासरीरकायप्पओगपरिणए, कम्मासरीरकायप्पओगपरिणए । ०४ 'प्रमाणे रे न्य
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy