SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. १ सृ. १२ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १३७ णता अपि, यावत् - नीलवर्णपरिणता अपि हरिद्रावर्णपरिणता अपि, लोहितवर्णपरिणता अपि शुक्लवर्णपरिणता अपि । गन्धतः सुरभिदुरभिगन्धपरिणता अपि । रसतः तिक्तकटुक - कपाया म्ल- मधुर रसपरिणता अपि । स्पर्शतः कर्कश - मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध- रूक्षस्पर्शपरिणता अपि भवन्ति । सर्वे विसापरिणतपुद्गलाः त्रिंशदुत्तरपञ्चशतसंख्यकाः (५३०) संजाताः । प्रयोगमिश्रवि सापरिणताच अशीत्युत्तरसप्तशताधिक सप्तसप्तति सहस्रोतकलक्ष सख्यकाः (१७७७८०) भवन्ति ॥ १२ ॥ एकपुद्गलद्रव्यपरिणामवक्तव्यता । अथ नवभिर्दण्डकैरेकपुद्गलद्रव्यपरिणामवक्तव्यतामाह- 'एगे भंते !' इत्यादि । मूलम् - एगे भंते! दव्वे किं पओगपरिणए, मीसापरिणए, वीससा परिणए ? गोयमा ! पओगपरिणए वा, मीसापरिणए वा, वीससापरिणए वा । जइ पओगपरिणए किं मणप्पओगपरिणए, जो पुद्गल संस्थान की अपेक्षा आपत संस्थानपरिणत होते हैं, वे वर्णकी अपेक्षासे कालवर्ण परिणत भी होते हैं यावत्-नीलवर्ण परिणत भी होते हैं, हरिद्रावर्ण परिणतभी होते हैं । शुक्लवर्णपरिणत भी होते हैं। गन्धकी अपेक्षाले वे सुरभिगंध और दुरभिगंधरूपमें भी परिणत होते हैं । रसकी अपेक्षासे वे तिक्त, कटुक, कषाय, अम्ल मधुररस परिणत भी होते हैं । स्पर्श की अपेक्षासे वे कर्कश, मृदु, गुरु, लघु, शीत, उष्ण, विग्ध रूक्षस्पर्श परिणत भी होते हैं । ये समस्त विसापरिणतपुद्गल ५३० हैं । प्रयोगपरिणत, मिश्रपरिणत और विसा परिणत पुद्गल सब मिलकर १७७७८० हैं | लू.१२ ॥ સસ્થાનની અપેક્ષાએ આયત (લાખા)સ સ્થાન પરિણત હાય છે, તે પુદગલા વણુ ની અપેક્ષાએ શ્યામવણું પરિણત પણ હાય છે, નીલવણું પરિણત પણ હાય છે, લાલવણું પરિણત પણ હાય છે, પીલાવણું પરિણત પણ હાય છે અને શુકલવર્ણ પરિણત પણ હાય છે. ગ ધની અપેક્ષાએ તે પુદ્ગલા સુગધપરિણત પણ હોય છે અને દુ` ધયદ્યુિત પણ હાય છે. રસની અપેક્ષાએ તે પુદ્ગલા તીખા, કડવા, તુરા, ખાટા અને મધુરરસ પરિણત પણ होय छे स्पर्शनी यापेक्षा ते युगोश, भृहु, गुरु, लघु, शीत, उष्णु, स्निग्ध અને રૂક્ષપશ પરિશુત પણ હોય છે તે સમસ્ત વિસ્રસાપરિણત પુદ્ગલોના ૫૩૦ ભેદ છે પ્રયોગ પરિણત, મિશ્ર પરિણત અને વિસ્રસા પરિણત પુદગલોના એકંદરે ૧૭૭૭૮૦ लेह छे. ॥ सू - १२ ॥
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy