SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३२ . -- . . . . . . : भगवतीमो शरीर-श्रोगेन्द्रिय-चक्षुर्घाण-जिहास्पर्शेन्द्रियमिश्रपरिणताः प्रज्ञप्ताः । ते वर्णत: कालादिवर्ण परिणता अपि, गन्त्रतः-सुरभ्यादिगन्धपरिणता अपि, रसतस्तिक्तादिरमपरिणता अपि, स्पर्शतः कई शादिरशंपरिणता अपि, स स्थानतः परिमण्डलादारभ्यागतसंस्थानपरिणता अपि भवन्ति । तथा च प्रयोगपरिणतपुद्गलभेड्यदेव मिश्रपरिणतपुद्गला अपि । पञ्चविंशत्यधिकपट्शतोत्तराष्टाशीति सहस्त्राणि (८८६२५) भवन्तीति ।मु० ११॥ . विनसापरिणतपुद्गलवक्तगता। मिश्रपरिणतपुद्गलभेदनिरूपणानन्तरम् विस्तसापरिणतपुद्गलोननिरूपवितुमाह-बीससापरिणयाणं भंते' इत्यादि । . मूलम्-वीलसा परिणया णं भंते! पोगला कइविहा पन्नत्ता? गोयमा ! पंचविहा पन्नत्ता-तंजहा-वन्नपरिणया, गंधपरिणया, रसपरिणया, फालपरिणया, संठाणपरिणया । जे वन्नपरिणया ते पंचविहा पञ्चत्ता, तंजहा-कालवनपरिणया, जाव सुकिल्ल वनपरिणया ।जे गंधपरिणया ते दुविहा पत्नत्ता, तं,जहा-सुब्मिबाली कल्पातीत देवपंचेन्द्रियों के क्रिय, लैजस, कार्मण शरीरके एवं श्रोत्रइन्द्रिय, चक्षु, घ्राण, जिता, पर्शनइन्द्रिय इनके प्रयोगसे मिश्ररूपमें परिणत हुए पुद्गल वर्णकी अपेक्षाले कालादिवर्णरूपमें भी परिगत होते हैं, गन्धकी अपेक्षाले सुरभि आदिरूप, रसकी अपेक्षासे तिक्तानि मरूपमें, स्पर्श की अपेक्षाले कर्कश आदि स्पर्श रूपमें भी परिणत होते हैं संस्थानकी अपेक्षासे परिमंडल संस्थान, वृत्तसंस्थान त्र्यसंस्थान, चतुरस्त्र संस्थान, आयलसंस्थानरूपमें भी परिणत होते हैं। तथाच प्रयोगपरिणत पुद्गलोंकी तरहसे ही मिश्रपरिणत पुद्गल भी ८८६२५ होते है ।सू. ११॥ 3 સર્વાર્થસિદ્ધ અનુત્તરૌપપાતિક દેવપંચેન્દ્રિના વૈકિય તજસં અને કાશ્મણ શરીર અને શ્રોત્ર, ચક્ષુ, ઘણુ, જિહવા અને સ્પર્શ એ પાંચ ઈન્દ્રિયોના પ્રવેગથી મિશ્રરૂપે પરિણત થયેલાં પ્રદબ વર્ણની અપેક્ષાએ કાળા રમાદિ વર્ણરૂપે પણ પરિણમે છે. ગંધની અપેક્ષાએ સુરભિ આદિ ધરૂપે રસની અપેક્ષાએ તિકતાદિ રસરૂપે સ્પર્શની અપક્ષોએ 'શ આદિ સ્પર્શરૂપે અને સંસ્થાનની અપેક્ષાએ પરિમડલ સંસ્થન, ગોળ સંસ્થા, ત્રિકોણ સંસ્થાન, ચેખૂણ સંસ્થાન અને આયત સંસ્થાનરૂપે પણ પરિણમે છે. પ્રોગપરિણત પુદગલની જેમ મિશ્રપરિણત પુદગલના પણ ૮૮૬૨૫ ભેદ કહ્યા છે. સૂ ૧૧
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy