SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.८ उ.१ सू.११ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १२७ भवन्तीति । सर्वस मेलनेन प्रयोगपरिणतपुद्गलाः (८८६२५) पञ्चविंशत्यधिकषट्शतोत्तराष्टाशीति सहस्राणि भेदा भवन्ति ॥सू० १०॥ नवदण्डकैः प्रयोगपरिणत पुद्गल भेदनिरूपणानन्तरं मिश्रपरिणतपुद्गलान् निरूपयितुमाह-'मीसापरिणया णं भंते' इत्यादि । मूलम्-मीसापरिणया णं भंते ! पोग्गला कइविहा पण्णत्ता ? गोयमा ! पंचविहा पण्णता, तं जहा-एगिदियमीसापरिणया जाव पंचिंदियमीसापरिणया। एगिदियभीसापरिणयाणं भंते ! पोग्गला कइविहा पण्णत्ता ? गोयमा ! एवं जहा पओगपरिणएहि नव दंडगा भणिया, एवं मीसापरिणएहि वि नव दंडगा भणिया, तहेव सवं निरवसेसं, नवरं अभिलावो मीसापरिणया भाणियवं, सेसं तं चेव, जाव जे पज्जत्तसव्वटसिद्धअणुत्तरजाव-आययसंठाण परिणया वि ॥ सू० ११ ॥ ___ छाया-मिश्रपरिणताः खलु भदन्त ! पुद्गलाः कतिविधाः प्रज्ञप्ताः ? गौतम ! पञ्चविधाः प्रज्ञप्ताः, तद्यथा-एकेन्द्रियमिश्रपरिणताः यावत्-पञ्चेन्द्रियनेसे शरीर और इन्द्रियोंके वर्णादिक ५१५२३ ही होते हैं । सबके मिलानेसे प्रयोगपरिणत पुद्गल ८८६२५ भेदवाले होते हैं ॥सू०१०॥ 'मीसापरिणयाणं भंते ! पोग्गला कइविहा' इत्यादि । सूत्रार्थ-(मीसापरिणयाणं भंते ! पोग्गला कइविहा पण्णत्ता) हे भदन्त ! मिश्रपरिणतपुद्गल कितने प्रकारके कहे गये हैं ? (गोयमा) हे गौतम ! (पंचविहा पण्णत्ता) पांच प्रकारके कहे गये हैं। (तंजहा) जो इस प्रकारसे हैं । (एगिदियमीसापरिणयाजाव पंचिंदियमीसाબાદ કરવાથી શરીર અને ઈન્દ્રિયના વર્ણાદિક પ૧૫ર૩ ભેદ જ થાય છે નવ દંડકમાં બતાવેલા બધા ભેદને સરવાળો કરવાથી પ્રયોગપરિણત યુગલોના કુલ ૮૮૬૨૫ ભેદ થાય છે કે સુ ૧૦ | 'मीसापरिणया णं भंते ! पोग्गला कइविहा' त्याह सूत्र- ( मीसा परिणयाणं भंते ! पोग्गला कइविहा पण्णता ? ) मान्त ! भिश्रपति पुगो । ४२ना हा छ ? (गोयमा!) ॐ गौतम | पचविद्या पण्णत्ता) मिश्रपरिणत गोन। पांय ४२ ४ छ (तंजहा) ते पाय
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy