SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे सर्वार्थसिद्धानुत्तरौपपातिक देवपञ्चेन्द्रियवैक्रिय - तेजस - कार्मणशरीर० यावत्-प्रयोगपरिणतास्ते वर्णतः कालादिवर्णपरिणता अपि, यावत् - नीलादिवर्ण परिणता अपि, गन्धतः सुरभ्यादिगन्धपरिणता अपि, रसवस्तिक्तादिरसपरिणता अपि, स्पर्शतः कर्कशा दिस्पर्शपरिणता अपि, संस्थानतः परिमण्डलाद्यायतपर्यन्तसंस्थान परिणता अपि भवन्तीति भावः । (सप्तमो दण्डकः ७) एवं च सप्तमे दण्डके शरीरस्य वर्णादिद्वारके ४९१ - एकनवत्यधिकचतुःशतशरीराणाम्वर्ण- गन्ध-रस- स्पर्श-सं स्थानाख्यपञ्चविंशति भेदैर्गुणितात गुणनफलात (१२२७५) चतुश्चत्वारिंशदधिकषट्शत (६४४) हासेन एकत्रिंशदधिकशतोतरेकादशसहस्राणि (११६३१)भवन्ति, तथाहि-यद्यपि (४९१) एकनवत्यधिकचतुः शतसंख्यानाम् वर्णादिपञ्चत्रिंशत्या (२५) गुणिते सति (१२२७२ ) पञ्चसप्तत्यधिकद्विशतोत्तरद्वादशसहस्राणि, इत्येतत्संख्या भवति, तथापि (१६१) एकपष्टचधिकैकशत कार्मणशरीरस्य चतुःस्प जो पुद्गल पर्याप्त अपर्याप्तक सर्वार्थसिद्ध विमानवासी देवपंचेन्द्रिय के वैक्रिय, तेजस एवं कार्मण इनतीन शरीरोंके प्रयोगसे परिणत हुए कहे गये हैं, वे भी वर्णकी अपेक्षासे कालादिवर्णकेरूपमें, गंधकी अपेक्षा से सुरभि आदि गंधके रूपमें, रसकी अपेक्षासे तिक्तादि रसके रूप में, स्पर्शकी अपेक्षा कर्कशआदि स्पर्शकेरूपमें, और संस्थान की अपेक्षा से परिमंडल संस्थानसे लेकर आयत संस्थान के रूपमें भी परिणत होते हैं । इस प्रकार यह सातवां दण्डक है । शरीर संबंधी वर्णादि द्वारवाले इस सप्तम दण्डकमें ४९१ शरीरोंमे पांचवर्ण गंध, २ रस५, स्पर्श, और संस्थान५ इन २५का गुणा करनेपर ११६३१ शरीरके वर्ण आदि आ जाते हैं । यद्यपि ४९१ में २५का गुणा करनेपर १२२६५ ऐसी संख्या आती है फिर भी यहां पर जो १९६३१ ११२ વિમાનવાસી દેવપ ચેન્દ્રિયના વૈક્રિય, તૈજસ અને કાણુ શરીરના પ્રયાગથી પરિણત થયેલા હાય છે, તે પુદ્ગલા પણુ વર્ણની અપેક્ષાએ કાળા આદિ વરૂપે, ગધની અપેક્ષાએ સુરભિ આદિ ગધરૂપે, રસની અપેક્ષાએ તીખા ભાદિ રસરૂપે, પની અપેક્ષાએ કર્કશ આદિ રૂપે અને સસ્થાનની અપેક્ષાએ પરિમડલથી લઈને આયત સંસ્થાન પન્તના સંસ્થાનરૂપે પણ પરિણમે છે. આ પ્રકારનું આ સાતમુ દંડક છે. શરીરના વર્ણાદિ દ્વારવાળા આ સાતમાં દંડકમાં ૪૯૧ શરીરાના ૧૧૬૩૧ ભેદ કહ્યાં છે. પાચ વર્ણ, છે ગંધ, પાંચ રસ, ૮ સ્પર્શી અને પાંચ સંસ્થાન, એ રીતે ૪૯૧ ને ૨૫ વડે ગુણવાથી ૧૨૨૭૫ ગુણાકાર આવે છે. છતાં પણ અહી જે ૧૧૬૩૧ ભેદ કહ્યા છે.
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy