SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अमेयचन्द्रिका टीका श.८ उ.१ सू.८ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १०५ - अथ शरीरवर्णादिनामकं सप्तमं दण्डकमाह-'जे अपज्जत्त' इत्यादि । - मूलम्-'जे अपजत्तसुहमपुढवि०काइयएगिदियओरालिय. तेयाकम्मासरीरपओगपरिणया ते वन्नओ कालवन्नपरि० जाव आययसंठाणपरि० । जे पज्जत्तसुहुमपुढवि० एवं चेव, एवं जहाणुपुवीए नेयवं, जस्स जइ सरीराणि जाव-जे पज्जत्तसबटसिद्धअणुत्तरोववाइयदेवपंचिंदियवेउवियतेयाकम्मा सरीर० जाव परिणया ते वण्णओ कालवन्नपरिणया वि जाव आययसंठाणपरिणया वि (दंडगा ७) ॥सू० ८॥ ___ छाया-ये अपर्याप्तकसूक्ष्मपृथिवीकायिकैकेन्द्रियौदारिक-तैजस-कार्मणशरीरप्रयोगपरिणताः ते वर्णतः कालवर्णपरिणताः यावत् आयतसंस्थानपरिणताः । होते हैं। १६१ जीव भेदोंके साथ वर्ण, गंध, रस, स्पर्श एवं संस्थान ' इन २५ का गुणा करने पर १६१४२५-४०२५ भेद हो जाते हैं ॥म.७॥ ‘जे अपजत्तसुहुमपुढवि०' इत्यादि । सूत्रार्थ-(जे अपज्जत्तसुहुमपुढवि० एगिदिय ओरालियतेयाकम्मा सरीरपओगपरिणया ते वन्नओ कालवन्न परि० जाव आययसंठाणपरि०) जो पुद्गल अपर्याप्त सूक्ष्मपृथिवीकायिक एकेन्द्रिय के औदारिक, तेजस और कामणशरीरके प्रयोगसे परिणत हुए कहे गये हैं, वे वर्णकी अपेक्षा कालेवर्णरूप में यावत् आयत संस्थानरूप में भी परिणम जाते જે ૨૫ કુલ ભેદે છે તેને ગુણાકાર કરવાથી (૧૬૧૨૫) કુલ ૪૦૨૫ ભેદ થાય છે. (વર્ણના ૫ ભેદ + ગંધના ૨ ભેદ + રસના ૫ ભેદ + સ્પર્શના ૮ ભેદ + સસ્થાનના ५६ = २५ मे) ॥ सू ७॥ 'जे अपज्जत्तसहुमपुढवि०' त्याह सूत्राथ- (जे अपज्जत्तमुहुमपुढवि० एगिदिय ओरालिय - तेयाकम्मा सरीरपओगपरिणया ते वण्णी कालवण्ण परि० जाव आययसंठाण परि०) જે પુદગલે અપર્યાપ્ત સૂક્ષ્મ પૃથ્વીકાયિક એકેન્દ્રિયના ઔદારિક, તેજસ અને કર્મણ શરીરના પ્રગથી પરિણત થયેલાં કહ્યાં છે, તે મુદ્દગલે વર્ણની અપેક્ષાએ કાળાવર્ણરૂપે અહીંથી શરૂ કરીને “આયત સંસ્થાનરૂપે પણ પરિણમે છે ત્યાં સુધીનું પહેલાના સૂત્રમાં
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy