SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. १ सू. ६ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् ९३ चक्षुरिन्द्रिय- यावत्- घ्राणेन्द्रिय ' जिहवेन्द्रिय-स्पर्शेन्द्रियप्रयोग परिणताः भवन्तीति पञ्चमो दण्डकः (५) तथा चं- पञ्चमे दण्डके शरीरेन्द्रियद्वारे एकनवत्यधिकचतुःशत (४९१ ) जीवानां पञ्चसप्तत्यधिकैकशतोत्तरद्विसहस्रममितानि (२१७५) इन्द्रियाणि भवन्ति, तथाहि - शरीराणाम् ४९१ - एकनवत्यधिकचतुः शतभेदानां मध्ये ४१२ - द्वादशाधिकचतुः शतशरीराणाम् प्रत्येकं पञ्च पञ्च इन्द्रियाणि भवन्तीति षष्ट्यधिकसहस्रद्वयम् २०६० । एकेन्द्रियाणाम् - ६१ एकषष्टिशरीराणाम् ६१ एकषष्टिरिन्द्रियाणि । त्रयाणां च विकलेन्द्रियाणाम् अष्टादश१८ शरीराणाम् ५४ चतुःपञ्चाशद् इन्द्रियाणि भवन्ति । सर्वसंमेलनेन शरीरस्य पञ्चसप्तत्यधिकशत्तोत्तर द्विसहस्रपरिमितानि २१७५ इन्द्रियाणि जातानि ? || ६ || हुए कहे गये हैं, वे पुद्गल श्रोत्रादिक पांच इन्द्रियों के - श्रोत्र इन्द्रियचक्षु इन्द्रिय, घ्राणेन्द्रिय, जिहवा इन्द्रिय, स्पर्शन इन्द्रिय इन पांच इन्द्रि योंके प्रयोगसे परिणत होते हैं । इस प्रकार यह पांचवां दण्डक है। शरीर इन्द्रिय द्वारवाले इस पांचवें दण्डकमें ४९१ जीवोंकी २१९५ इन्द्रियां होती हैं ऐसा प्रकट किया गया है । ४९१ शरीरेकेि भेदोंके बीच में से ४१२ शरीरोंकी प्रत्येककी ५-५ इन्द्रियां होती हैं । अतः ४१२ को ५से गुणा करने पर २०६० इन्द्रियां हो जाती हैं । एकेन्द्रियोंकी ६१ इन्द्रियों और तीन विकलेन्द्रियोंके १८ शरीरोंकी ५४ इन्द्रियां होती हैं इस प्रकार २०६०/६१ + ६४ = २१७५ इन्द्रियां हो जाती हैं ॥ सू. ६ ॥ · અને કાણુ શરીરાના પ્રયાગથી પરિણત થયેલા જે પુદગલે કહ્યાં છે, તે પુદગલે પશુ - શ્રોત્રન્દ્રિય, ચક્ષુઇન્દ્રિય, ઘ્રાણેન્દ્રિય. જિહવાઇન્દ્રિય અને સ્પર્શેન્દ્રિય, એ પાંચ ઇન્દ્રિયાના પ્રયેાગથી પરિણત હાય છે. આ પ્રકારનું આ પાંચમું દંડક સમજવુ. " શરીરઇન્દ્રિય દ્વારવાળા આ પાંચમાં ડકમા ૪૯૧ વાની ૨૧૭૫ ઇન્દ્રિયા હાય છે એવું પ્રકટ કર્યુ છે તે ઇન્દ્રિયા નીચે પ્રમાણે સમજવી- શરીરના જે ૪૯૧ ભેદે કહ્યા છે, તેમાથી ૪૧૨ શરીરા પાંચ, પાંચ ઇન્દ્રિયાવાળા હાય છે તેથી ૪૧૨ ને પાંચ વડે ગુણુતા તેમની ૨૦૬૦ ઇન્દ્રિયા થાય છે એકેન્દ્રિયાની ૬૧ ઇન્દ્રિય અને ત્રણ વિકલેન્દ્રિયના ૧૮ શરીરાની ૫૪ ઇન્દ્રિયા થાય છે આ રીતે ૨૦૬૦ + ૬૧ + ૫૪ = ૨૧૭૫ ઇન્દ્રિયા थाय ॥ सु. ६ ॥
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy