SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका ग.७ उ. १०. ५ पुद्गलप्रकाश निरूपणम् ८४७ पष्टाष्टम. यावत् तपोविशेषैः आत्मानं भावयन् यथा प्रथमशतके नवमे उद्देश के कालास्यवेसिकपुत्रः यावत् उपर्युक्ततपोविशेषैः आत्मानं भावयन् सिद्धः, बुद्धः, मुक्तः, सर्वदुःखमहीणः संजातः, तथा अयमपि कालोदायी अनगारः सिद्धः, बुद्धः, मुक्तः सर्वदुःखप्रहीणो जात इति भावः । अन्ते कालोदायी भगवद्वाक्यं समर्थयन् स्वीकरोति 'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! तदेवं भवत्कथनं सर्वं सत्यमेव, हे भदन्त ! भवत्कथनं सर्व सत्यमेवेति ॥ सू० ५|| इति सप्तम शतकस्य दशमोद्देशः ॥ ७-१० || इति श्री - विश्वविख्यात - जगदृल्लभ - प्रसिद्धवाचक - पञ्चदशभापाकलित-ललितकलापालापक- प्रविशुद्ध-गद्यपद्यनैकग्रंथ निर्मापक-वादिमानमर्दक-श्रीशाहूच्छत्रपति - कोल्हापुरराज-पदत्त "जैनशास्त्राचार्य" पदभूषित कोल्हापुर राजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री - घासीलालवतिविरचितायां "श्री भगवतीमुत्रस्य" " प्रमेयचन्द्रिका "ssख्यायां व्याख्यायां सप्तम शतकं समाप्तम् ||७|| उन्होंने अनेक चतुर्थ, छह, अट्टम यावत् तपविशेषों से अपने आपको भावित ( वासित) किया और जिस प्रकार प्रथम शतक में नववें उद्देशक में कालास्यवेशिकपुत्रने इन तपस्यायों द्वारा अपने निज की शुद्धि कर सिद्धिगति को प्राप्त कर लिया वे बुद्ध मुक्त बनकर समस्त दुःखों से प्रहीण बन गये, इसी प्रकार से ये कालोदायी अनगार भी सिद्ध, बुद्ध, मुक्त बनकर समस्त दुःखोंसे रहित हो गये । अन्तमें પેાતાના આત્માને ભાવિત કર્યાં અને અન્તે સિદ્ધ પદ્મ પામ્યા, બુદ્ધે થયા, મુક્ત થયા અને સમસ્ત કર્મને સદંતર ક્ષય કરીને સમન્ત દુખાથી રહિત ખની ગયા આ વિષયને લગતું સમસ્ત કથન, પહેલા શતકના નવમા ઉદ્દેશકમા આપવામા આવેલા કાલાસ્યવેશિકપુત્રના કથન પ્રમાણે સમજવું ! સૂપ ॥ સાતમા શતકના દસમેદેશક સમાપ્ત જૈનાચાય શ્રી છાસીલાલજી મહારાજકૃત ‘ભગવતી’ સૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના સાતમા શતક સમાપ્ત ! ૭ |
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy