SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ ८४२ भगवतीसूत्रे अपि पुद्गला अवभासन्ते यावत्-प्रभासन्ते ?, कालोदायिन् क्रुद्धस्य अनगारस्य तेजोलेश्या निस्सृता सती दूरं गत्वा दूरं निपतति, देशं गत्वा देशनिपतति, यत्र यत्र च खलु सा निपतति, तत्र तत्र खलु ते अचित्ता अपि पुद्गला अवमासन्ते, यावत्-प्रभासन्ते, एतेन कालोनायिन् ! ते अचित्ता अपि पुद्गला अवभासन्ते, यावत्-प्रभासन्ते, । ततः खलु स कालोदायी अनगारः (कयरेणं भंते ! अचित्ता वि पोग्गला ओभासंति, जाव पभासेंति) हे भदन्त ! अचित्त होने पर भी कौन से पुद्गल प्रकाशक होते हैं यावत् दाहक रूप होने से वे स्वयं चमकते हैं ? (कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निलिट्ठा समाणी दुरं गत्ता दूरं निवडइ, देसं गत्ता देसं निवडइ, जहिं जहिं च णं ला निवडइ, तहिं तहिं णं अचित्ता वि पोग्गला ओभासंति, जाव पभासे ति) हे कालोदायिन् ! क्रुद्ध हुए साधुकी तेजोलेश्या निकलकर और दूर जाकर दूर गिर पडती है, देश में-जाने योग्य स्थान में जाकर वह उस स्थान में गिरती है। इस तरह जहां २ वह पडती है वहां २ उसके वे अचित्त भी पुद्गल प्रकाशक होते हैं, योवत् वे दाहकरूप होने से चमकते हैं। (एएणं कालोदाई ! ते अचित्ता वि पोग्गला ओभासंति, जाव पभासें ति) इसी कारण हे कालोदायिन् ! वे अचित्त भी पुद्गल प्रकाशक होते हैं यावत्-वे दाहकरूप होने से चमकते हैं। ऐसा जानना चाहिये। (तएणं से कालोदाई । अणगारे समणं भगवं सलवी A छ (कयरे णं भंते ! अचित्ता वि पोग्गला ओभासंति जाव पभासेत्ति?) હે ભદન્ત! કયા પગલે અચિત્ત હેવા છતાં પણ પ્રકાશ, તાપ, ચળકાટ આદિથી યુક્ત डाय छे ? (कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निस्सिट्टा समाणी दूरं गत्ता दुरं निवडइ, देसं गत्ता देसं निवडइ, जहिं जहिं च णं सा निवडइ, तहिं तहि णं अचित्ता वि पोग्गला ओभासंत्ति, जाव पभासेंति ) सोयी ! કપાયમાન થયેલા સાધુની તેજલેશ્યા નીકળીને દૂર જઈને પડે છે, ઉચિત સ્થાનમાં (જવા ગ્યા હોય એવા સ્થાનમા) જઈને તે તેલેસ્યા પડે છે, આ રીતે જ્યાં જ્યાં તે તે જલેશ્યા પડે છે, ત્યાં ત્યાં તેના અચિત્ત પુદગલો પણ પ્રકાશક હોય છે, તાપયુક્ત डाय छ भने ३४३५ डावाने सीधे यतi डाय (ए ए णं कालोदाई ! ते अचित्ता वि पोग्गला ओभासंति, जाव पासेंति) ते ४२०, सहयो! ते અચિત્ત પુગલો પણ પ્રકાશક, તાપયુકત અને ચળકતાં હોય છે, એમ સમજવું.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy