SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० सू.४ अग्न्यारम्भकपुरुपद्वयक्रियावर्णनम् ८२९ पच्छा परिणममाणे परिणममाणे मुरूवत्ताए, जाव नो दुक्रवत्ताए भुज्जो मुज्जो परिणमइ' ततः पश्चात् स प्राणातिपातविरमणादिः परिणमन् परिणमन् सुरूपतया यावत्-सुवर्णतया सुगन्धितया, सुरसतया, सुस्पर्शतया, सुखतया नो दुःखतया भूयो भूयः परिणमति । अन्ते तदुपसंहरति-'एवं खलु कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कज्जंति' हे कालोदायिन् ! एवं खलु उक्तयुक्त्या जीवानां कल्याणानि कर्माणि यावत्-कल्याणफलविपाकसंयुक्तानि क्रियन्ते भवन्ति ॥सू. ३॥ पूर्व शुभाशुभकर्माणि फलतो दर्शितानि, साम्प्रतमग्न्यारम्भक-पुरुषद्वय द्वारेण महाकर्मादीनामल्पत्व-वहुत्वं प्रदर्शयति-दो भंते पुरिसा' इत्यादि । मूलम्-दो भंते ! पुरिसा सरिसया जाव सरिसभंडमत्तोवगरणा अन्नमन्नेणं सद्धिं अर्माणकार्य समारभंति, तत्थ णं एगे महातपरूप होने के कारण उन्हें आदिमें कष्टमय प्रतीत होता है परन्तु 'तओ पच्छा परिणममाणे२ सुरूवत्ताए, जाव नो दुक्खत्ताए भुजोर परिणमइ' जब उसके परिणाम भोगनेका समय आता है तब वह अपने परिणामकालमें सुखरूपमें, सुवर्णरूपमें, सुगंधितरूपमें, सुरसरूपमें, सुस्पर्शरूपमें, तथा सुखरूपमें परिणमन करता रहता है दुःखरूपमें नहीं । (एव खलु कालोदाई ! जीवाणं कल्लाणा कम्मा जाव कज ति) अतः हे कालोदायिन् ! इस कथित युक्तिसे जीवोंके कल्याणकर्म यावत् कल्याण फलविपाक संयुक्त होते हैं । सू० ३ ।। इस तरह शुभ और अशुभकौको अपने२ फलसे युक्त प्रकट करके अब सूत्रकार अग्न्यारंभक पुरुषयके दृष्टान्तसे महाकर्मादिकोंमें अल्पचहत्वता दिखलाते हैं-'दो मते ! पुरिसा' इत्यादि । सुरुवत्ताए, जाव नो दुक्खत्ताए भुज्जो२ परिणमई' न्यारे तेभनु परिणाम જોગવવાનો સમય આવે છે, ત્યારે તે પોતાના પરિણામકાળે સુરૂપરૂપે, સુંદર વર્ણરૂપે, સુરસરૂપે, સુસ્પર્શરૂપે તથા સુખરૂપે પરિણમન કરતે રહે છે–દુ ખરૂપે પરિણમન કરતો नथी 'एवं खलु कालोदाई! जीवाणं कल्लाणा कम्मा जाव कज्जति' હે કાલેદાયી ! આ રીતે જેના કલ્યાણકર્મો કલ્યાણુફળરૂપ વિપાકવાળા હોય છેશાસ્ ૩ આ રીતે શુભ અને અશુભ કર્મો પોતપોતાના શુભ અને અશુભ ફલરૂ૫ વિપાકથી યુકત હોય છે એવું પ્રતિપાદન કરીને હવે સૂત્રકાર અગ્નિ આરભક બે પુરુષના દૃષ્ટાન્ત દ્વારા મહાકર્મ આદિમાં અલ્પ-બહત્વનું પ્રતિપાદન કરે છે 'दो भंते ! पुरिसा' त्या
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy