SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ . १० . ३ शुभाशुभकर्मफलनिरूपणम् ८१३ प्रबुद्धो भूत्वा पव्रजति, 'तदेव एक्कारस अंगाई जात्र विहर' तथैव एकादश अङ्गानि सामायिकादीनि एकादशाङ्गानि अधीते, इत्यादि, यात्रत् विचित्रैस्तपः कर्मभिरात्मानं भावयन् विहरति तिष्ठति | | ० २|| शुभाशुभकर्मफलविषये कालोदायिवक्तव्यता | जीवानां शुभाशुभकर्मफलविपाक प्रदर्शयन्नाह - 'तए णं' इत्यादि । मूलम् -'त णं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ णयराओ गुणसिलयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खभित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे गुणसिलए नामं चेइए होत्था । तए णं समणे भगवं महावीरे अन्नया कयाई जाव समोसढे । परिसा जाव पडिगया । तए णं से कालोदाई अणगारे अण्णया कयाइं जेणेव समणे भगवं महावीरे तेणेव उवागच्छs, उवागच्छित्ता समणं भगवं महावीरं वंदइ, नम॑सइ, वंदित्ता नर्मसित्ता एवं वयासी - अत्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ? हंता, अस्थि । कहं णं भंते! जीवाणं पावा कम्मापाव फल विवागसंजुत्ता कति ? कालोदाई ! से जहा नामए केइ पुरिसे मणुन्नं थालीपागसुद्धं पर भी जानना चाहिये । अर्थात् स्कन्दककी तरह ये भी भगवान् के पास प्रव्रजित हुवे । तथा च कालोदायीने संप्रबुद्ध होकर दीक्षा धारण करली 'तहेव एक्कारस अंगाई जाव विहरह' और बाद में उन्होंने ग्यारह अङ्गोंका अध्ययन क्रिया ॥ सू० २ ॥ એવું કથન અહી પણ સમજવું એટલે કે સ્કન્દકની જેમ કાલેાદાયીએ પણુ પ્રત્રજયા અગીકાર કરી ' तदेव एक्कारसअगाईं जाव विहरड ' तेभाणे या २४-४४ અણુગારની જેમ અગિયાર અગાનુ અધ્યયન કર્યું " સૂર
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy