SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ८१० केऽपि समर्थाः भवेयुरिति भावः । किन्तु 'एगसिणं पोगलत्यिकार्यंसि रूविकाय सि अनी कार्यसि चक्किया केई आसइत्तए वा, सइत्तए वा, जाव तुयट्टित्तए वा?' एकस्मिन् खलु पुद्गलास्तिकाये अजीवकाये शक्नुयुः अवश्यं समर्थाः भवेयुः केचित् पुरुषाः आसितुं वा, शयितुं वा, यावत् स्थातु वा निपत्तुं वा, स्ववर्तयितु वा ? तस्य हि पुद्गलास्तिकायस्य अजीवत्वेऽपि रूपितया तत्रोपवेशनादिकं कर्तुं समर्था भवेयुरितिभावः । कालोदायी पृच्छति - 'एयंसि णं भंते ! पोरगत्थिकार्यसि रूविकाय सि, अजीवकार्य सि' हे भदन्त 1 एतस्मिन खलु पुद्गलास्तिकाये रूपिकाये अजीबकाये 'जीवाणं पात्रा कम्मा पावफलविवागसंजुत्ता कज्जति ?' जीवानां जीवसम्बन्धीनि पापानि पापजनकानहीं हो सकता है | किन्तु ' एगंसि णं पोग्गलत्थकार्यसि अजीवकार्यसि चकिया केई आसहत्तए वा, सत्तए वा जाव तुयट्ठित्तए वा एक जो पुद्गलास्तिकाय है कि जो रूपीकाय और अजीवकाय है उसमें प्राणी बैठने के लिये, शयन करने के लिये, यावत् - ठहरने के लिये, नीचे बैठने के लिये, तथा करवट बदलने के लिये अवश्य समर्थ हैं । क्यों कि यह पुद्गलास्तिकाय अजीवरूप एवं रूपीकाय रूप है- इसलिये उसमें प्राणी जन बैठने की, सोने की तथा ठहरने आदि की क्रिया कर सकते हैं । अब कालोदायी पूछते हैं- 'एयसि णं भंते ! पोग्गलत्थिकाय सि रूविकार्यसि अजीवकार्यसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ? ' हे भदन्त ! इस पुद्गलास्तिकाय में जो कि रूपीकायरूप और अजीव ' उपवेशन (जेसवानी (या) मा तो नथी. परंतु 'एगंसि णं पागलत्थिकाय सि रूत्रिकाय सि चकिया के आसइत्तए वा, सहनए वा, जाव तुयद्वित्तए वा' वायय ने युछ्गसास्तिायः छे, તે એકમાં જ કાઇપણ જીવ બેસવાને, ઉઠવાને સૂવાને, રહેવાને તથા પડખું બદલવાને અવશ્ય સમર્થ હોય છે, કારણ કે આ પુદ્ગલાસ્તિકાય અજીવરૂપ અને રૂપીકાયરૂપ છે, તેથી તેમા જીવે બેસવાની, ઉઠવાની, સૂવાની આદિ ક્રિયા કરી શકે છે ४श्वाने समर्थ हो अजीवकाय सि ३यीय भने हुवे असोदायी महावीर अलुने मेवा प्रश्न पूछे छे - 'एयंसि णं भंते ! पोग्गलत्थकाय सि रूविकाय सि अजीवकायसि जीवाणं पात्राकम्मा पात्रफल - विवागसंजुत्ता कजंति ? ' हे लहन्त ! ३थी अय मने अलवाया गयाસ્તિકાયમા, જીવાના પાપજનક ક કે જે પૉપના દુખરૂપ વિષાક (ફળ)થી યુકત હાય
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy