SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० सू. २ कालोदायिप्रबोधनिरूपणम् ८०१ दायिन् इति श्रमणों भगवान महावीरः कालोदायिनम् एवम् अवादीत्-तत् नून युष्माकं कालोदायिन् ! अन्यदा कदाचित् एकतः समुपागतानां, सन्निविष्टानां, तथैव यावत्-तत् कथमेतत् मन्ये एवम् ? तत् नूनं कालोदायिन् ! अर्थः समर्थः ? हन्त, अस्ति, तत् सत्यः खलु अयमथैः, कालोदायिन् ! अहं कालोदायिप्रबोधवक्तव्यता'तेणं कालेणं तेणं समएणं' इत्यादि । सूत्रार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उम समयमें श्रमण भगवान महावीर (महाकहापडिवन्ने यावि होत्था) महाकथाप्रतिपन्न थे अनेक मनुष्योंको धर्मोपदेश देने में प्रवृत्त थे (कालोदाई य तं देस हव्वं आगए) इतनेमें कालोदायी वहांपर शीघ्र आ गये (कालोदाई त्ति सपणे भगव महावीरे कालोदाइं एव वयासी) हे कालोदायिन । इस प्रकारसे श्रमण भगवान् महावीरने संबोधित करके पुनः उस कालोदायीसे ऐसा कहा (से गूणं तुम्हाणं कालोदाई ! अन्नया कयाइं एगयओ ससुवागयाणं संनिविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं) हे कालोदायिन् किसी एक दिन जब तुम लोग किसी दूसरे स्थानसे आकर समुदाय रूपमें एक स्थान पर बैठे हुए थे, तब पूर्वमें कहे अनुसार पंचास्तिकाय के विषयमें विचार ऐसा हुआ था न, कि यावत् यह बात इस तरहसे कैसे मानी जावे ? (से गृणं कालोदाई! , यिप्रमोध पतव्यता'तेणं कालेणं तेणं समए णं' त्या, सूत्राथ - (तेणं कालेणं तेणं समए णं) ते आणे भने ते समये श्रम भगवान महावीर (महाकहापडिवन्ने यावि होन्धा) मा ४था प्रतिपन्न ता-मने सनि धपिश हेवामा प्रवृत्त उता (कालोदाई य तं देसं हव्य आगए ) सेवामा सहायी त्या उपस्थित थयो (कालोदाई ति समणे भगव' महावीरे कालोदाई एवं वयासी) सहायी ।' मा प्रभारे समाधान परीने श्रभा भगवान महापारे तेने २मा प्रमाणे - (से गृणं तुम्हाणं कालोदाई ! अन्नया कयाई एगयओ समुवागयाणं संनिविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं) હે કાલેદાયી! એક દિવસ જ્યારે તમે કોઈ બીજે સ્થાનેથી આવીને સમુદાયરૂપે એક સ્થાને ભેગા થયા હતા, ત્યારે તમને પંચાસ્તિકાયને વિષે આ પ્રકારને વિચાર આવ્યો હતો, કે “અહી પહેલા સૂત્રમાં આપેલ “તે, વાતને કેવી રીતે માની શકાય, ત્યાં
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy