SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ७९० भगवतीसूत्रे विट्ठाणं, सन्निसम्नाणं' ततः खलु तेषाम् अन्ययूथिकानाम् अन्यतीथिकानाम् अन्यदा एकदा कदाचित् एकता एकत्र समुपागतानां स्थानान्तरेभ्यः एकत्रसंमिलितानाम्, सन्निविष्टानाम्-समूहतया स्थितानाम्, सन्निपण्णानाम् सम्यक्तया निपण्णानाम् सुखोपविष्टानामित्यर्थः, 'अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था' अयमेतद्रूपा वयक्ष्माणस्वरूपः मिथ: परस्परम्, कथासमुल्लापःवार्तालापप्रकारः, समुदपयत-समुत्पन्नः । स कः ? इनि प्रदर्शयति-'एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्नवेई' एवं प्रकारेण खलु श्रमणो ज्ञातपुत्रः महावीरः पञ्चअस्थिकायान्-प्रदेशसमूढान, प्रज्ञापयति प्ररूपयति-' तं जहा' तद्यथा-तान् दर्शयति--'धम्मस्थिकार्य, जाव-आगासत्थिकाय' धर्मास्तिकायम्, यावत्पदेन-अधर्मास्तिकायम् जीवास्तिकायम्, पुद्गलास्तिकायम् , आकाशास्तिकाय चेति । 'तत्थण समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेइ' तत्र खलु धर्मास्तिकायादिषु पञ्चमु मध्ये श्रमणः ज्ञातपुत्रः, चतुरः अस्तिकायान् अजीवकायान् अजीवाः अचेतनाश्च ते च कायाश्च राशयः इति से आकर एकत्र समूहरूपसे सुखपूर्वक बैठे हुए इन अन्यतीर्थिकोंका 'अयमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था ' आपसमें ऐसा वार्तालाप हुआ 'एवं खलु समणे नायपुने पंच अस्थिकाए पन्नवेड कि श्रमण ज्ञातपुत्र महावीरने पांच अस्तिकायोंकी प्रदेश समूहोंकी मरूपणाकी है 'तजहा' जो इस प्रकार से हैं 'धम्मन्थिकाय, जाव आगासत्थिकायं' धर्मास्तिकाय यावत् आकाशास्तिकाय यहां यावत्पदसे अधर्मास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय' और आकाशास्तिकाय, इन अस्तिकायों का ग्रहण हुआहै । 'तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेइ' इनमें श्रमण ज्ञातपुत्र महावीरने चार अस्तिकायोंको તેઓ બધા પતતાને સ્થાનેથી આવીને કોઈ એક સ્થાને ભેગા મળીને સુખપૂર્વક બેસીને 'अयमेयारूवे मिहो कहासमुल्लावे समुप्पन्जित्था' से भी साथ २प्रार। पातमा५ ७२ लाया- 'एवं खलु समणे नायपत्ते पच अस्थिकाए पन्नवेह' શ્રમણ જ્ઞાતપુત્ર મહાવીરે પાચ અસ્તિકાની (પ્રદેશ સમૂહાની) પ્રરૂપણ કરી છે. 'तंजहा ते पाय अस्तियो मा प्रभारी छ- 'धम्मत्थिकाय,जाव आगासत्थिकायं' [२] अवस्तिय [3] स्तिय, [४] पुलारिताय भने [५] माशातिय 'तत्थणं समणे णायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेई' તે પાંચ અસ્તિકામાંથી ચાર અસ્તિકાયને ક્ષમણ જ્ઞાતપુત્ર મહાવીરે અવકાય કહ્યા છે.
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy