SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ - प्रमेयचन्द्रिका टीका श.७ उ.१० सू. १ धर्मास्तिकायादिवर्णनम् ७८१ सत्थिकायं, तं चेव जाव रूविकायं अजीवकायं पन्नवेइ, से कहमेयं गोयमा ! एवं ?। तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवाणुप्पिया ! अत्थिमा नत्थि-त्ति वयामो, नत्थिभावं अत्थि-त्ति क्यामो, अम्हे णं देवाणुप्पिया ! सवं अत्थिभावं अत्थि-त्ति वयामो, सवं नत्थिभावं नत्थि-त्ति वयामो, तं चेयसा (वेदसा) खल्लु तुझे देवाणुप्पिया! एयम सयमेव पच्चुवेक्खह-त्ति कट्ट ते अन्नउस्थिए एवं वयासी एवं वइत्ता जेणेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे, एवं जहा नियंठुदेसए जाव भत्त-पाणं पडिदंसेइ, भत्त-पाणं पडिदलित्ता, समणं भगवं महावीरं वंदइ, नमंसइ, वंदित्ता, नमंसित्ता, नच्चासन्ने जाव पज्जुवासइ ॥ सू० १ ॥ ___ छाया-तस्मिन् काले, तस्मिन् समये राजगृहं नाम नगरम् आसीत्, वर्णकः, गुणशिलकं चैत्यं वर्णकः, यावत् पृथिवीशिलापट्टकः, वर्णकः, तस्य खलु गुणशिल धर्मास्तिकाय आदिके विषयमें अन्यतीर्थिकजनोंकी वक्तव्यता'तेणं कालेणं तेणं समएणं' इत्यादि । सूत्रार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उस समयमें (रायगिहे नामं नयरे होत्था) राजगृह नामका नगर था (वपणओ) वर्णन (गुणसिलए चेइए) गुणशिलक नामका एक चैत्य उद्यान था (वण्णओ) वर्णन (जाव पुढविसिलापट्टओ वण्णओ) यावत् पृथिवीशिला पट्टक था (वण्णओ) वर्णन (तस्स णं गुणसिलयस्ल चेयस्स अदूर ધર્માસ્તિકાય આદિ વિષે અન્ય યૂથિની વક્તવ્યતા'तेणं कालेणं तेण | समएण' सूत्रा:- (तेणं कालेण तेण समएणं) ते णे २मने ते समये (रायगिहे नाम नयरे होत्था) २०४] नामे मे ना२ तुः (वण्णओ) तेनु पाणुन ४२. (गुणसिलए चेइए) तम गुणशित नामे त्य-(Gधान) हेतु (वण्णओ) तेनु पथुन ४२. (जाव पुढविसिलापट्टओ वण्णभो) त्या मे
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy