SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ७४६ च्छा ते एमासु' यत ते अन्यतीर्थिकाः एवं पूर्वोक्तप्रकारेण आह:, मिथ्या ते एवमाहुः 'अहं पुण गोयमा ! एवं आइक्खामि, जाव पस्वेमि-' हे - गौतम ! अहं पुनः अहं तु एवं वक्ष्यमाणप्रकारेण आख्यामि = कथयामि यावत्भाषे, प्रज्ञापयामि, प्ररूपयामि - ' एवं खलु गोयमा ! तेणं कालेणं तेन समपणं वेसाली नाम नयरी होत्या, वन्नओ' हे गौतम! एवं खलु तस्मिन् काले तस्मिन् समये वैशाली नाम नगरी आसीत्, वर्णकः एतस्या वर्णनं चम्पानगरीयत द्रष्टव्यम्, 'तत्थ णं वेसालीए णयरीए वरुणे नामं णागणत्तुए परिवसई' तत्र खलु वैशाल्यां नगर्यां वरुणो नाम नागनप्तृकः नागगाथापतेः पौत्रः परिवसति, 'अड्ढे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे छ-छट्टणं ऐसा जो उन्होंने कहा है सो यह उनका कहना मिथ्या असत्य है । 'अहं पुण गोत्रमा ! एवमाक्खामि' हे गौतम! मैंतो इस विषय में ऐसा कहता है यावत् भाषण करता हूं, प्रज्ञापना करता है, प्ररूपणा करता हूँ कि 'एवं खलु गोयमा' हे गौतम ! 'तेणं कालेणं तेणं समएणं वेसाली नाम नगरी होत्या वन्नओ' उसकाल और उस समयमें वैशाली नामकी नगरी श्री इसका वर्णन चम्पा नगरीकी तरह जानना चाहिये । 'तत्थ णं वेसालीए णयरीए' उस वैशाली नगरी में 'वरुणे नामं णागणत्तए परिवसद्' वरुण नामका एक नागपौत्र रहता था । 'अडूढे जाव अपरिभूए' यह वरुण नागपौत्र वैभवशाली था, यावत् दीप्त था, विस्तीर्ण एवं विपुल भवन, शयन, आसन, यान पर्यांये उत्पन्न थाय छे, 'जे ते एवमाहसु मिच्छा ते एवमाहसु' मेवं तेभनुं उथन छे ते भिय्या (असत्य) छे 'अहं पुण गोयमा ! एवमाइक्खामि' हे गौतम! આ વિષયમાં હું તે એવું કહું છું, એનું પ્રતિપાદન કરૂ છુ, એવી ખ્વાપના કરૂ છું, अने शेवी अ३पथा ४३' ' 'एवं खलु गोयमा । तेणं कालेणं तेण समए ण वेसाली नाम नयरी होत्था' प्रत्याच्यान, शीस रमने सयभनी आराधना આદિ દ્વારા ઘણા માણસા દેવલેાકમાં દેવની પર્યાયે ઉત્પન્ન થાય છે . આ વાતનુ પ્રતિપાદન કરવા માટે ભગવાન નાગપૌત્ર વરુણનું દૃષ્ટાંત આપે છે- હે ગૌતમ ! તે કાળે અને ते सभये वैशाली नामे नगरी हती. 'वण्णओ' तेनु वार्धुन यांचा नासनी नगरीना वर्णुन प्रभाशे सभन्द्रधुं ‘तत्थण' वेसालीए णयरीए' ते वैशाली नगरीभां 'वरुणे णाम णागणत्तुए परिवसई' वरुणु नामने। ये नागयोत्र रहेतेो हतो. 'अड्ढे जान अपरिभूए' ते नागपुत्र परुषु वैभवशाणी मने हीस हतो. तेनी यासे आय,
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy