SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ.९ सू.५ वरुणनागनप्तृकवर्णनम् ७३५ नागनप्तुकस्य रथमुसल सग्रामं संशामयमाणस्य एकः पुरुषः सदृशः सदृशत्वक्, सदृशचयाः, सदृशभाण्डमात्रोपकरणः, स्थेन प्रतिरथं शीघ्रम् आगतः । ततः खलु स पुरुषः वरुणं नागनप्तृकम् एवम् अवादीत् प्रजहि भो वरुण ? नागनप्तृक ? । ततः खलु स वरुणः नागनप्तृकः तं पुरुषम् एवम् अवादीत - नो खलु मे कल्पते देवानुप्रिय ! पूर्वम् अन्नतः महन्तुम् त्वमेव खल पूर्व प्रजहि । ततः खलु स पुरुषः वरुणेन नागनप्तृकेण एवमुक्तः सन् बार नहीं करुगा' इस प्रकार अभिग्रह उसने धारण किया (अभिगेहिना रहमुसल संगामं संगामेइ) इस नियमको धारण करके उस वरुण नागपौत्रने रथमुसल संग्राम करना प्रारंभकर दिया (तएण तस्स वरुणस्स नागन तुयस्स रहमुसलं संगामं संगामेमाणस्स एंगे पुरिसे सरिसए, सरितए, सरिसव्वए, सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वं आगए) इस प्रकार के नियमसे बद्ध होकर संग्राम करते हुए इस वरुण नागपौत्र के रथके सामने उसके जैसी उमरवाला, उसके जैसी चमडीवाला एक पुरुष एकसी अस्त्र शस्त्र आदि सामग्री से युक्त होकर रथमें बैठकर शीघ्र आया (तरण से पुरिसे वरुणं णागनत्यं एवं वयासी पहण भो वरुणा ! णागणसुया ! ) आते ही उस पुरुषने नागके नाती वरुणसे ऐसा कहा कि हे नागके नाती वरुण ! तुम पहिले मेरे ऊपर अपना बार करो । ( तणं से वरुणे णागनचुए त पुरिसं एवं वयासी णो खलु मे कप्पर देवाणुप्पिया ! पुवि अहयस्स पहणित्तए तुमंचेव णं पुवि पहणाहि ) तब वरुण ધારણ કરીને તેણે રચમુશલ સંગ્રામમાં લડવાના પ્રારંભ કરી દીધા (तएणं तस्स वरुणस्स नागनत्तुयस्स रहमुसलं संगामं स गामेमाणस्स एगे पुरिसे सरिसत्तए, सरिसए, सरिसन्त्रए, सरिसभंडम त्तोवगरणे रहेणं पडिरहं व आगए ) આ પ્રકારના અભિગ્રહ ધારણ કરીને સ ગ્રામ ખેલતા તે નાગપૌત્ર વરુણના રથની સામે તેના જેટલી જ ઉમરવાળા, તેના જેવા જ વણુ વાળે, એક પુરુષ તેના જેવા જ અસ્ત્રશઓને ધારણ કરીને, રથમાં બેસીને તેની સામે અતિવેગ પૂર્ણાંક આવી પહેોંચ્યા (तणं से पुरिसे वरुणं णागनत्तुय एवं वयासी - पहण भी वरुणा ! णागणत्तुया) આવતાં જ તેણે નાગપૌત્ર વસ્તુને આ પ્રમાણે પડકાર ફેકયે ‘હું નાગપૌત્ર વરુણુ ! तु पडेला भारा उपर तारा शस्त्रथी वार (अहार) ४२' (तपणं से वरुणे णागण चुए त पुरिस एव वयासी - णो खलु में कप्पर देवाणुपिया ! पुत्रि अहयस्स पहणित्तए - तुम चेव पहणाहि ) त्यारे नागपुत्र व ते सात पुरुषने या प्रभा
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy