SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ.९ सू. २ महाशिला कण्टकसंग्राम निरूपणम् ७०१ महाशिलाकण्टकं नाम सग्रामं युद्धं स ग्रामयमाणः युद्धं कुर्वाणः 'नवमल्लई नव लेच्छई कासीको लगा' नव मल्लकिनः, नव लेच्छकिनश्च काशीकोशलकान काशी = काशीदेशः कोशला = अयोध्या तयोरधिपतीन् इत्यर्थः काशीदेशस्वामिनः नव मल्लकिनः, कोशलदेशस्वामिनो नवलेच्छकिनः, एवम्- 'अट्ठारसवि गणरायाणो इयमहियपवरवीरघाइय- निवडिय चिंधद्धयपडागे' अष्टादश अपि गणराजान इतमथितप्रवरवीरघातित - निपतितचिह्नध्वजपताकान, तत्र मथिताः मानमर्दनतः, प्रवरवीराघातिताच येषां तान् एवं निपतिता:= निपातिताः चिह्नध्वजाः, पताकाश्च लघुध्वजा येषां तान् किच्छपाणगए दिसो दिसिं पडिसेहित्था ' कृच्छ्रप्राणगतान् कष्टगतप्राणान् कोणिकराजः दिशो दिशं चतुर्दिशं प्रतिषेधितवान् युद्धानिवारितवान् ॥०२|| हताः प्रहारतः, " माणे' इस तरह महाशिलाकंटकसंग्राम में युद्ध करते हुए उन कूणिक राजाने नवमलई नवलेच्छई कासी कोसलगा अट्ठारस वि गणरायाओ' काशीके अधिपति नौमलकियों को और कौशल देशके अधिपति नौ लेच्छकियों को इस प्रकार अठारह १८ गणराजाओंको 'हयमहियपवरवीरघाइयनिवडियचिंधद्धयपडागे' प्रहारोंसे हत करदिया, मथित-मर्दित मानवाला करदिया, उनके प्रवर वीर योद्धाओं को नष्टकर दिया और उनकी चिन्ह ध्वजाओंको लघुपताकाओंको नीचे जमीन पर गिरादिया । 'किच्छपाणगए दिसोदिसिं पडिसेहित्था' अन्तमें उसने उन सबके लिये कष्टगत प्राणवाला बनाकर चारों दिशाओं में भगा दिया अर्थात् युद्धसे हटादिया || सू० २ ॥ सगामेमाणे' त्यारे महाशिलाई २४ स ग्राममा युद्ध जेली रहेला ते लिए रालो 'नमलई नवलेच्छई कासी कोसलगा अट्ठारस वि गणरायाओ' अशीना अधियति નવ મલજાતિના ગણુરાજાઓને અને કૈાશલ દેશના અધિપતિ નવ લિચ્છવી ગણરાજાઓને આ રીતે કુલ ૧૮ ગણરાજાએાને ८ हूयमहियपवरवीरघाइयनिवडिय चिंधद्धयपडागे ' अहारथी अभी हरी नाथ्या, तेभना भाननु भर्छन री નાખ્યુ, તેમના ઉત્તમાત્તમ ચેદ્ધાઓને હણી નાખ્યા અને તેમની ચિન્હયુકત ધાએ અને લઘુ પતાકાને જમીન પર ફેકી દઇને ધૂળમાં રગદેળી ५ किच्छपाणगए 'दिसोदिसिं पडिसेहित्था' अने ते सौने 'पृष्टगत आवाजा' मनावीने यारे हिशाभा નસાડી મૂકયાં એટલે કે તેએ એવા ભયભીત થઇ ગયા કે તેમનાં પ્રાણુ ખચાવવાને માટે સમરાંગણુ છેડીને ચારે દિશામાં નાસી છુટયા ાસુ. રા
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy