SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ७ उ. ९ सू. १ प्रमत्तसाधुनिरूपणम् ६७१ सन् चक्रिय लब्धिमान् खलु अनगारः साधुः बाह्यान् आत्मप्रदेशेभ्यों बहिर्देशस्थितान् पुद्गलान् अपर्यादाय-अगृहीत्वा एकवर्णम् एकरूपम् विकुर्वित् विकुर्वणया निष्पादयितुं प्रभुः समर्थों भवति किम् ? भगवानाह-'णो इण? समढे' हे गौतम ! नायमर्थः समर्थः, चैक्रियलब्धिमान् प्रमत्तोऽनगारः बाह्यान पुद्गलान् अपर्यादाय एकवर्णम् एकरूपम् विकुर्वितुं न समर्थः, इति भावः । गौतमः पृच्छति-'असंवुडे णं भंते ! अणगारे वाहिरए पोग्गले परियाईत्ता पभू एगवणं एगरूवं विउवित्तए ?' हे भदन्त ! असंवृतःप्रमत्तः खल वैक्रियलब्धिमान् अनगारः वोह्यान् आत्मपदेशेभ्यो बहिः स्थितान पुद्गलान् है कि असंवुडेणं भंते ! अणगारे' हे भदन्तः? जो अनगार असंवृत होता है प्रमत्त होता हुआ वैक्रियलब्धिवाला होता है, वह बाह्य आत्मप्रदेशोंसे बहिर्देशमें स्थित हुए पुद्गलोंको नहीं ग्रहण करके क्या एक वर्णवाले एकरूपकी विकुर्वणा द्वारा निष्पत्ति कर सकने लिये समर्थ है ? इसके उत्तरमें प्रभु उनसे कहते हैं 'णो इण? समढे' हे गौतम ! यह अर्थ योग्य नहीं है अर्थात् वैक्रियलब्धिवाली ममत्त अनगार बाह्य पुद्गलोंको ग्रहण किये विना एकवर्णवाले एकरूपकी विकुर्वणा करनेके लिये समर्थ नहीं है । अव गौतमस्वामी प्रभुसे ऐसा पूछते हैं कि असंबुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवणं एगरूवं जाव' वैक्रियलन्धिवाला प्रमः अनगार आत्मप्रदेशोंसे बाहर स्थित पुद्गलोंको ग्रहण करके एक वर्णः ४यन ४२ छ- गौतम स्वामी महावीर प्रभुने मेवे। प्रश्न पूछे छे -असंवडेणं भंते ! अणगारे त्याहि- HErd! रे मा२ २मस वृत डाय -प्रमत्त डाय छ, मन વિકિય લબ્ધિવાળો હોય છે, તે શું બાહ્ય (આમ પ્રદેશની બહારના ક્ષેત્રમાં રહેલા) પુદ્ગલેને ગ્રહણ કર્યા વિના એક વર્ણવાળા એક રૂ૫ની વિમુર્વણુ કરી શકવાને સમર્થ डाय छ भ ? महापार प्रभु तन वा५ मापता ४ - 'णो इणट्रे समटे गौतम ! એવું સંભવી શકતું નથી એટલે કે વિક્રિય લબ્ધિવાળે પ્રમત્ત અણગાર બાહ્ય પુદગલોને ગ્રહણ કર્યા વિના એક વર્ણવાળા એક રૂપની વિક્ર્વણુ કરી શકવાને સમર્થ હોતો નથી. गौतम स्वाभाना मीन - 'असंवुडेण भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवणं एगरूवं जावं सन्त), वैठिय सचिवाणा प्रभात અણગાર આત્મપ્રદેશની બહારના પુદગલેને ગ્રહણ કરીને એક વર્ણવાળા એક રૂપન, ७
SR No.009315
Book TitleBhagwati Sutra Part 05
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages880
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy